Book 5 Chapter 141
1saṃjaya uvāca
1keśavasya tu tad vākyaṃ karṇaḥ śrutvā hitaṃ śubham
abravīd abhisaṃpūjya kṛṣṇaṃ madhuniṣūdanam
jānan māṃ kiṃ mahābāho saṃmohayitum icchasi
2yo 'yaṃ pṛthivyāḥ kārtsnyena vināśaḥ samupasthitaḥ
nimittaṃ tatra śakunir ahaṃ duḥśāsanas tathā
duryodhanaś ca nṛpatir dhṛtarāṣṭrasuto 'bhavat
3asaṃśayam idaṃ kṛṣṇa mahad yuddham upasthitam
pāṇḍavānāṃ kurūṇāṃ ca ghoraṃ rudhirakardamam
4rājāno rājaputrāś ca duryodhanavaśānugāḥ
raṇe śastrāgninā dagdhāḥ prāpsyanti yamasādanam
5svapnā hi bahavo ghorā dṛśyante madhusūdana
nimittāni ca ghorāṇi tathotpātāḥ sudāruṇāḥ
6parājayaṃ dhārtarāṣṭre vijayaṃ ca yudhiṣṭhire
śaṃsanta iva vārṣṇeya vividhā lomaharṣaṇāḥ
7prājāpatyaṃ hi nakṣatraṃ grahas tīkṣṇo mahādyutiḥ
śanaiścaraḥ pīḍayati pīḍayan prāṇino 'dhikam
8kṛtvā cāṅgārako vakraṃ jyeṣṭhāyāṃ madhusūdana
anurādhāṃ prārthayate maitraṃ saṃśamayann iva
9nūnaṃ mahad bhayaṃ kṛṣṇa kurūṇāṃ samupasthitam
viśeṣeṇa hi vārṣṇeya citrāṃ pīḍayate grahaḥ
10somasya lakṣma vyāvṛttaṃ rāhur arkam upeṣyati
divaś colkāḥ patanty etāḥ sanirghātāḥ sakampanāḥ
11niṣṭananti ca mātaṅgā muñcanty aśrūṇi vājinaḥ
pānīyaṃ yavasaṃ cāpi nābhinandanti mādhava
12prādurbhūteṣu caiteṣu bhayam āhur upasthitam
nimitteṣu mahābāho dāruṇaṃ prāṇināśanam
13alpe bhukte purīṣaṃ ca prabhūtam iha dṛśyate
vājināṃ vāraṇānāṃ ca manuṣyāṇāṃ ca keśava
14dhārtarāṣṭrasya sainyeṣu sarveṣu madhusūdana
parābhavasya tal liṅgam iti prāhur manīṣiṇaḥ
15prahṛṣṭaṃ vāhanaṃ kṛṣṇa pāṇḍavānāṃ pracakṣate
pradakṣiṇā mṛgāś caiva tat teṣāṃ jayalakṣaṇam
16apasavyā mṛgāḥ sarve dhārtarāṣṭrasya keśava
vācaś cāpy aśarīriṇyas tat parābhavalakṣaṇam
17mayūrāḥ puṣpaśakunā haṃsāḥ sārasacātakāḥ
jīvaṃ jīvakasaṃghāś cāpy anugacchanti pāṇḍavān
18gṛdhrāḥ kākā baḍāḥ śyenā yātudhānāḥ śalāvṛkāḥ
makṣikāṇāṃ ca saṃghātā anugacchanti kauravān
19dhārtarāṣṭrasya sainyeṣu bherīṇāṃ nāsti nisvanaḥ
anāhatāḥ pāṇḍavānāṃ nadanti paṭahāḥ kila
20udapānāś ca nardanti yathā govṛṣabhās tathā
dhārtarāṣṭrasya sainyeṣu tat parābhavalakṣaṇam
21māṃsaśoṇitavarṣaṃ ca vṛṣṭaṃ devena mādhava
tathā gandharvanagaraṃ bhānumantam upasthitam
saprākāraṃ saparikhaṃ savapraṃ cārutoraṇam
22kṛṣṇaś ca parighas tatra bhānum āvṛtya tiṣṭhati
udayāstamaye saṃdhye vedayāno mahad bhayam
ekā sṛg vāśate ghoraṃ tat parābhavalakṣaṇam
23kṛṣṇagrīvāś ca śakunā lambamānā bhayānakāḥ
saṃdhyām abhimukhā yānti tat parābhavalakṣaṇam
24brāhmaṇān prathamaṃ dveṣṭi gurūṃś ca madhusūdana
bhṛtyān bhaktimataś cāpi tat parābhavalakṣaṇam
25pūrvā dig lohitākārā śastravarṇā ca dakṣiṇā
āmapātrapratīkāśā paścimā madhusūdana
26pradīptāś ca diśaḥ sarvā dhārtarāṣṭrasya mādhava
mahad bhayaṃ vedayanti tasminn utpātalakṣaṇe
27sahasrapādaṃ prāsādaṃ svapnānte sma yudhiṣṭhiraḥ
adhirohan mayā dṛṣṭaḥ saha bhrātṛbhir acyuta
28śvetoṣṇīṣāś ca dṛśyante sarve te śuklavāsasaḥ
āsanāni ca śubhrāṇi sarveṣām upalakṣaye
29tava cāpi mayā kṛṣṇa svapnānte rudhirāvilā
āntreṇa pṛthivī dṛṣṭā parikṣiptā janārdana
30asthisaṃcayam ārūḍhaś cāmitaujā yudhiṣṭhiraḥ
suvarṇapātryāṃ saṃhṛṣṭo bhuktavān ghṛtapāyasam
31yudhiṣṭhiro mayā dṛṣṭo grasamāno vasuṃdharām
tvayā dattām imāṃ vyaktaṃ bhokṣyate sa vasuṃdharām
32uccaṃ parvatam ārūḍho bhīmakarmā vṛkodaraḥ
gadāpāṇir naravyāghro vīkṣann iva mahīm imām
33kṣapayiṣyati naḥ sarvān sa suvyaktaṃ mahāraṇe
viditaṃ me hṛṣīkeśa yato dharmas tato jayaḥ
34pāṇḍuraṃ gajam ārūḍho gāṇḍīvī sa dhanaṃjayaḥ
tvayā sārdhaṃ hṛṣīkeśa śriyā paramayā jvalan
35yūyaṃ sarvān vadhiṣyadhvaṃ tatra me nāsti saṃśayaḥ
pārthivān samare kṛṣṇa duryodhanapurogamān
36nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ
śuddhakeyūrakaṇṭhatrāḥ śuklamālyāmbarāvṛtāḥ
37adhirūḍhā naravyāghrā naravāhanam uttamam
traya ete mahāmātrāḥ pāṇḍuracchatravāsasaḥ
38śvetoṣṇīṣāś ca dṛśyante traya eva janārdana
dhārtarāṣṭrasya sainyeṣu tān vijānīhi keśava
39aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ
raktoṣṇīṣāś ca dṛśyante sarve mādhava pārthivāḥ
40uṣṭrayuktaṃ samārūḍhau bhīṣmadroṇau janārdana
mayā sārdhaṃ mahābāho dhārtarāṣṭreṇa cābhibho
41agastyaśāstāṃ ca diśaṃ prayātāḥ sma janārdana
acireṇaiva kālena prāpsyāmo yamasādanam
42ahaṃ cānye ca rājāno yac ca tat kṣatramaṇḍalam
gāṇḍīvāgniṃ pravekṣyāma iti me nāsti saṃśayaḥ
43kṛṣṇa uvāca
43upasthitavināśeyaṃ nūnam adya vasuṃdharā
tathā hi me vacaḥ karṇa nopaiti hṛdayaṃ tava
44sarveṣāṃ tāta bhūtānāṃ vināśe samupasthite
anayo nayasaṃkāśo hṛdayān nāpasarpati
45karṇa uvāca
45api tvā kṛṣṇa paśyāma jīvanto 'smān mahāraṇāt
samuttīrṇā mahābāho vīrakṣayavināśanāt
46atha vā saṃgamaḥ kṛṣṇa svarge no bhavitā dhruvam
tatredānīṃ sameṣyāmaḥ punaḥ sārdhaṃ tvayānagha
47saṃjaya uvāca
47ity uktvā mādhavaṃ karṇaḥ pariṣvajya ca pīḍitam
visarjitaḥ keśavena rathopasthād avātarat
48tataḥ svaratham āsthāya jāmbūnadavibhūṣitam
sahāsmābhir nivavṛte rādheyo dīnamānasaḥ
49tataḥ śīghrataraṃ prāyāt keśavaḥ sahasātyakiḥ
punar uccārayan vāṇīṃ yāhi yāhīti sārathim