Book 5 Chapter 139
1karṇa uvāca
1asaṃśayaṃ sauhṛdān me praṇayāc cāttha keśava
sakhyena caiva vārṣṇeya śreyaskāmatayaiva ca
2sarvaṃ caivābhijānāmi pāṇḍoḥ putro 'smi dharmataḥ
nigrahād dharmaśāstrāṇāṃ yathā tvaṃ kṛṣṇa manyase
3kanyā garbhaṃ samādhatta bhāskarān māṃ janārdana
ādityavacanāc caiva jātaṃ māṃ sā vyasarjayat
4so 'smi kṛṣṇa tathā jātaḥ pāṇḍoḥ putro 'smi dharmataḥ
kuntyā tv aham apākīrṇo yathā na kuśalaṃ tathā
5sūto hi mām adhiratho dṛṣṭvaiva anayad gṛhān
rādhāyāś caiva māṃ prādāt sauhārdān madhusūdana
6matsnehāc caiva rādhāyāḥ sadyaḥ kṣīram avātarat
sā me mūtraṃ purīṣaṃ ca pratijagrāha mādhava
7tasyāḥ piṇḍavyapanayaṃ kuryād asmadvidhaḥ katham
dharmavid dharmaśāstrāṇāṃ śravaṇe satataṃ rataḥ
8tathā mām abhijānāti sūtaś cādhirathaḥ sutam
pitaraṃ cābhijānāmi tam ahaṃ sauhṛdāt sadā
9sa hi me jātakarmādi kārayām āsa mādhava
śāstradṛṣṭena vidhinā putraprītyā janārdana
10nāma me vasuṣeṇeti kārayām āsa vai dvijaiḥ
bhāryāś coḍhā mama prāpte yauvane tena keśava
11tāsu putrāś ca pautrāś ca mama jātā janārdana
tāsu me hṛdayaṃ kṛṣṇa saṃjātaṃ kāmabandhanam
12na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ
harṣād bhayād vā govinda anṛtaṃ vaktum utsahe
13dhṛtarāṣṭrakule kṛṣṇa duryodhanasamāśrayāt
mayā trayodaśa samā bhuktaṃ rājyam akaṇṭakam
14iṣṭaṃ ca bahubhir yajñaiḥ saha sūtair mayāsakṛt
āvāhāś ca vivāhāś ca saha sūtaiḥ kṛtā mayā
15māṃ ca kṛṣṇa samāśritya kṛtaḥ śastrasamudyamaḥ
duryodhanena vārṣṇeya vigrahaś cāpi pāṇḍavaiḥ
16tasmād raṇe dvairathe māṃ pratyudyātāram acyuta
vṛtavān paramaṃ hṛṣṭaḥ pratīpaṃ savyasācinaḥ
17vadhād bandhād bhayād vāpi lobhād vāpi janārdana
anṛtaṃ notsahe kartuṃ dhārtarāṣṭrasya dhīmataḥ
18yadi hy adya na gaccheyaṃ dvairathaṃ savyasācinā
akīrtiḥ syād dhṛṣīkeśa mama pārthasya cobhayoḥ
19asaṃśayaṃ hitārthāya brūyās tvaṃ madhusūdana
sarvaṃ ca pāṇḍavāḥ kuryus tvadvaśitvān na saṃśayaḥ
20mantrasya niyamaṃ kuryās tvam atra puruṣottama
etad atra hitaṃ manye sarvayādavanandana
21yadi jānāti māṃ rājā dharmātmā saṃśitavrataḥ
kuntyāḥ prathamajaṃ putraṃ na sa rājyaṃ grahīṣyati
22prāpya cāpi mahad rājyaṃ tad ahaṃ madhusūdana
sphītaṃ duryodhanāyaiva saṃpradadyām ariṃdama
23sa eva rājā dharmātmā śāśvato 'stu yudhiṣṭhiraḥ
netā yasya hṛṣīkeśo yoddhā yasya dhanaṃjayaḥ
24pṛthivī tasya rāṣṭraṃ ca yasya bhīmo mahārathaḥ
nakulaḥ sahadevaś ca draupadeyāś ca mādhava
25uttamaujā yudhāmanyuḥ satyadharmā ca somakiḥ
caidyaś ca cekitānaś ca śikhaṇḍī cāparājitaḥ
26indragopakavarṇāś ca kekayā bhrātaras tathā
indrāyudhasavarṇaś ca kuntibhojo mahārathaḥ
27mātulo bhīmasenasya senajic ca mahārathaḥ
śaṅkhaḥ putro virāṭasya nidhis tvaṃ ca janārdana
28mahān ayaṃ kṛṣṇa kṛtaḥ kṣatrasya samudānayaḥ
rājyaṃ prāptam idaṃ dīptaṃ prathitaṃ sarvarājasu
29dhārtarāṣṭrasya vārṣṇeya śastrayajño bhaviṣyati
asya yajñasya vettā tvaṃ bhaviṣyasi janārdana
ādhvaryavaṃ ca te kṛṣṇa kratāv asmin bhaviṣyati
30hotā caivātra bībhatsuḥ saṃnaddhaḥ sa kapidhvajaḥ
gāṇḍīvaṃ sruk tathājyaṃ ca vīryaṃ puṃsāṃ bhaviṣyati
31aindraṃ pāśupataṃ brāhmaṃ sthūṇākarṇaṃ ca mādhava
mantrās tatra bhaviṣyanti prayuktāḥ savyasācinā
32anuyātaś ca pitaram adhiko vā parākrame
grāvastotraṃ sa saubhadraḥ samyak tatra kariṣyati
33udgātātra punar bhīmaḥ prastotā sumahābalaḥ
vinadan sa naravyāghro nāgānīkāntakṛd raṇe
34sa caiva tatra dharmātmā śaśvad rājā yudhiṣṭhiraḥ
japair homaiś ca saṃyukto brahmatvaṃ kārayiṣyati
35śaṅkhaśabdāḥ samurajā bheryaś ca madhusūdana
utkṛṣṭasiṃhanādāś ca subrahmaṇyo bhaviṣyati
36nakulaḥ sahadevaś ca mādrīputrau yaśasvinau
śāmitraṃ tau mahāvīryau samyak tatra kariṣyataḥ
37kalmāṣadaṇḍā govinda vimalā rathaśaktayaḥ
yūpāḥ samupakalpantām asmin yajñe janārdana
38karṇinālīkanārācā vatsadantopabṛṃhaṇāḥ
tomarāḥ somakalaśāḥ pavitrāṇi dhanūṃṣi ca
39asayo 'tra kapālāni puroḍāśāḥ śirāṃsi ca
havis tu rudhiraṃ kṛṣṇa asmin yajñe bhaviṣyati
40idhmāḥ paridhayaś caiva śaktyo 'tha vimalā gadāḥ
sadasyā droṇaśiṣyāś ca kṛpasya ca śaradvataḥ
41iṣavo 'tra paristomā muktā gāṇḍīvadhanvanā
mahārathaprayuktāś ca droṇadrauṇipracoditāḥ
42prātiprasthānikaṃ karma sātyakiḥ sa kariṣyati
dīkṣito dhārtarāṣṭro 'tra patnī cāsya mahācamūḥ
43ghaṭotkaco 'tra śāmitraṃ kariṣyati mahābalaḥ
atirātre mahābāho vitate yajñakarmaṇi
44dakṣiṇā tv asya yajñasya dhṛṣṭadyumnaḥ pratāpavān
vaitāne karmaṇi tate jāto yaḥ kṛṣṇa pāvakāt
45yad abruvam ahaṃ kṛṣṇa kaṭukāni sma pāṇḍavān
priyārthaṃ dhārtarāṣṭrasya tena tapye 'dya karmaṇā
46yadā drakṣyasi māṃ kṛṣṇa nihataṃ savyasācinā
punaś citis tadā cāsya yajñasyātha bhaviṣyati
47duḥśāsanasya rudhiraṃ yadā pāsyati pāṇḍavaḥ
ānardaṃ nardataḥ samyak tadā sutyaṃ bhaviṣyati
48yadā droṇaṃ ca bhīṣmaṃ ca pāñcālyau pātayiṣyataḥ
tadā yajñāvasānaṃ tad bhaviṣyati janārdana
49duryodhanaṃ yadā hantā bhīmaseno mahābalaḥ
tadā samāpsyate yajño dhārtarāṣṭrasya mādhava
50snuṣāś ca prasnuṣāś caiva dhṛtarāṣṭrasya saṃgatāḥ
hateśvarā hatasutā hatanāthāś ca keśava
51gāndhāryā saha rodantyaḥ śvagṛdhrakurarākule
sa yajñe 'sminn avabhṛtho bhaviṣyati janārdana
52vidyāvṛddhā vayovṛddhāḥ kṣatriyāḥ kṣatriyarṣabha
vṛthāmṛtyuṃ na kurvīraṃs tvatkṛte madhusūdana
53śastreṇa nidhanaṃ gacchet samṛddhaṃ kṣatramaṇḍalam
kurukṣetre puṇyatame trailokyasyāpi keśava
54tad atra puṇḍarīkākṣa vidhatsva yad abhīpsitam
yathā kārtsnyena vārṣṇeya kṣatraṃ svargam avāpnuyāt
55yāvat sthāsyanti girayaḥ saritaś ca janārdana
tāvat kīrtibhavaḥ śabdaḥ śāśvato 'yaṃ bhaviṣyati
56brāhmaṇāḥ kathayiṣyanti mahābhāratam āhavam
samāgameṣu vārṣṇeya kṣatriyāṇāṃ yaśodharam
57samupānaya kaunteyaṃ yuddhāya mama keśava
mantrasaṃvaraṇaṃ kurvan nityam eva paraṃtapa