Book 5 Chapter 136
1vaiśaṃpāyana uvāca
1kuntyās tu vacanaṃ śrutvā bhīṣmadroṇau mahārathau
duryodhanam idaṃ vākyam ūcatuḥ śāsanātigam
2śrutaṃ te puruṣavyāghra kuntyāḥ kṛṣṇasya saṃnidhau
vākyam arthavad avyagram uktaṃ dharmyam anuttamam
3tat kariṣyanti kaunteyā vāsudevasya saṃmatam
na hi te jātu śāmyerann ṛte rājyena kaurava
4kleśitā hi tvayā pārthā dharmapāśasitās tadā
sabhāyāṃ draupadī caiva taiś ca tan marṣitaṃ tava
5kṛtāstraṃ hy arjunaṃ prāpya bhīmaṃ ca kṛtaniśramam
gāṇḍīvaṃ ceṣudhī caiva rathaṃ ca dhvajam eva ca
sahāyaṃ vāsudevaṃ ca na kṣaṃsyati yudhiṣṭhiraḥ
6pratyakṣaṃ te mahābāho yathā pārthena dhīmatā
virāṭanagare pūrvaṃ sarve sma yudhi nirjitāḥ
7dānavān ghorakarmāṇo nivātakavacān yudhi
raudram astraṃ samādhāya dagdhavān astravahninā
8karṇaprabhṛtayaś ceme tvaṃ cāpi kavacī rathī
mokṣitā ghoṣayātrāyāṃ paryāptaṃ tan nidarśanam
9praśāmya bharataśreṣṭha bhrātṛbhiḥ saha pāṇḍavaiḥ
rakṣemāṃ pṛthivīṃ sarvāṃ mṛtyor daṃṣṭrāntaraṃ gatām
10jyeṣṭho bhrātā dharmaśīlo vatsalaḥ ślakṣṇavāk śuciḥ
taṃ gaccha puruṣavyāghraṃ vyapanīyeha kilbiṣam
11dṛṣṭaś cet tvaṃ pāṇḍavena vyapanītaśarāsanaḥ
prasannabhrukuṭiḥ śrīmān kṛtā śāntiḥ kulasya naḥ
12tam abhyetya sahāmātyaḥ pariṣvajya nṛpātmajam
abhivādaya rājānaṃ yathāpūrvam ariṃdama
13abhivādayamānaṃ tvāṃ pāṇibhyāṃ bhīmapūrvajaḥ
pratigṛhṇātu sauhārdāt kuntīputro yudhiṣṭhiraḥ
14siṃhaskandhorubāhus tvāṃ vṛttāyatamahābhujaḥ
pariṣvajatu bāhubhyāṃ bhīmaḥ praharatāṃ varaḥ
15siṃhagrīvo guḍākeśas tatas tvāṃ puṣkarekṣaṇaḥ
abhivādayatāṃ pārthaḥ kuntīputro dhanaṃjayaḥ
16āśvineyau naravyāghrau rūpeṇāpratimau bhuvi
tau ca tvāṃ guruvat premṇā pūjayā pratyudīyatām
17muñcantv ānandajāśrūṇi dāśārhapramukhā nṛpāḥ
saṃgaccha bhrātṛbhiḥ sārdhaṃ mānaṃ saṃtyajya pārthiva
18praśādhi pṛthivīṃ kṛtsnāṃ tatas taṃ bhrātṛbhiḥ saha
samāliṅgya ca harṣeṇa nṛpā yāntu parasparam
19alaṃ yuddhena rājendra suhṛdāṃ śṛṇu kāraṇam
dhruvaṃ vināśo yuddhe hi kṣatriyāṇāṃ pradṛśyate
20jyotīṃṣi pratikūlāni dāruṇā mṛgapakṣiṇaḥ
utpātā vividhā vīra dṛśyante kṣatranāśanāḥ
21viśeṣata ihāsmākaṃ nimittāni vināśane
ulkābhir hi pradīptābhir vadhyate pṛtanā tava
22vāhanāny aprahṛṣṭāni rudantīva viśāṃ pate
gṛdhrās te paryupāsante sainyāni ca samantataḥ
23nagaraṃ na yathāpūrvaṃ tathā rājaniveśanam
śivāś cāśivanirghoṣā dīptāṃ sevanti vai diśam
24kuru vākyaṃ pitur mātur asmākaṃ ca hitaiṣiṇām
tvayy āyatto mahābāho śamo vyāyāma eva ca
25na cet kariṣyasi vacaḥ suhṛdām arikarśana
tapsyase vāhinīṃ dṛṣṭvā pārthabāṇaprapīḍitām
26bhīmasya ca mahānādaṃ nadataḥ śuṣmiṇo raṇe
śrutvā smartāsi me vākyaṃ gāṇḍīvasya ca nisvanam
yady etad apasavyaṃ te bhaviṣyati vaco mama