Book 5 Chapter 135
1kunty uvāca
1arjunaṃ keśava brūyās tvayi jāte sma sūtake
upopaviṣṭā nārībhir āśrame parivāritā
2athāntarikṣe vāg āsīd divyarūpā manoramā
sahasrākṣasamaḥ kunti bhaviṣyaty eṣa te sutaḥ
3eṣa jeṣyati saṃgrāme kurūn sarvān samāgatān
bhīmasenadvitīyaś ca lokam udvartayiṣyati
4putras te pṛthivīṃ jetā yaśaś cāsya divaspṛśam
hatvā kurūn grāmajanye vāsudevasahāyavān
5pitryam aṃśaṃ pranaṣṭaṃ ca punar apy uddhariṣyati
bhrātṛbhiḥ sahitaḥ śrīmāṃs trīn medhān āhariṣyati
6taṃ satyasaṃdhaṃ bībhatsuṃ savyasācinam acyuta
yathāham evaṃ jānāmi balavantaṃ durāsadam
tathā tad astu dāśārha yathā vāg abhyabhāṣata
7dharmaś ced asti vārṣṇeya tathā satyaṃ bhaviṣyati
tvaṃ cāpi tat tathā kṛṣṇa sarvaṃ saṃpādayiṣyasi
8nāhaṃ tad abhyasūyāmi yathā vāg abhyabhāṣata
namo dharmāya mahate dharmo dhārayati prajāḥ
9etad dhanaṃjayo vācyo nityodyukto vṛkodaraḥ
yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ
na hi vairaṃ samāsādya sīdanti puruṣarṣabhāḥ
10viditā te sadā buddhir bhīmasya na sa śāmyati
yāvadantaṃ na kurute śatrūṇāṃ śatrukarśanaḥ
11sarvadharmaviśeṣajñāṃ snuṣāṃ pāṇḍor mahātmanaḥ
brūyā mādhava kalyāṇīṃ kṛṣṇāṃ kṛṣṇa yaśasvinīm
12yuktam etan mahābhāge kule jāte yaśasvini
yan me putreṣu sarveṣu yathāvat tvam avartithāḥ
13mādrīputrau ca vaktavyau kṣatradharmaratāv ubhau
vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api
14vikramādhigatā hy arthāḥ kṣatradharmeṇa jīvataḥ
mano manuṣyasya sadā prīṇanti puruṣottama
15yac ca vaḥ prekṣamāṇānāṃ sarvadharmopacāyinī
pāñcālī paruṣāṇy uktā ko nu tat kṣantum arhati
16na rājyaharaṇaṃ duḥkhaṃ dyūte cāpi parājayaḥ
pravrājanaṃ sutānāṃ vā na me tad duḥkhakāraṇam
17yat tu sā bṛhatī śyāmā sabhāyāṃ rudatī tadā
aśrauṣīt paruṣā vācas tan me duḥkhataraṃ matam
18strīdharmiṇī varārohā kṣatradharmaratā sadā
nādhyagacchat tadā nāthaṃ kṛṣṇā nāthavatī satī
19taṃ vai brūhi mahābāho sarvaśastrabhṛtāṃ varam
arjunaṃ puruṣavyāghraṃ draupadyāḥ padavīṃ cara
20viditau hi tavātyantaṃ kruddhāv iva yamāntakau
bhīmārjunau nayetāṃ hi devān api parāṃ gatim
21tayoś caitad avajñānaṃ yat sā kṛṣṇā sabhāgatā
duḥśāsanaś ca yad bhīmaṃ kaṭukāny abhyabhāṣata
paśyatāṃ kuruvīrāṇāṃ tac ca saṃsmārayeḥ punaḥ
22pāṇḍavān kuśalaṃ pṛccheḥ saputrān kṛṣṇayā saha
māṃ ca kuśalinīṃ brūyās teṣu bhūyo janārdana
ariṣṭaṃ gaccha panthānaṃ putrān me paripālaya
23vaiśaṃpāyana uvāca
23abhivādyātha tāṃ kṛṣṇaḥ kṛtvā cābhipradakṣiṇam
niścakrāma mahābāhuḥ siṃhakhelagatis tataḥ
24tato visarjayām āsa bhīṣmādīn kurupuṃgavān
āropya ca rathe karṇaṃ prāyāt sātyakinā saha
25tataḥ prayāte dāśārhe kuravaḥ saṃgatā mithaḥ
jajalpur mahad āścaryaṃ keśave paramādbhutam
26pramūḍhā pṛthivī sarvā mṛtyupāśasitā kṛtā
duryodhanasya bāliśyān naitad astīti cābruvan
27tato niryāya nagarāt prayayau puruṣottamaḥ
mantrayām āsa ca tadā karṇena suciraṃ saha
28visarjayitvā rādheyaṃ sarvayādavanandanaḥ
tato javena mahatā tūrṇam aśvān acodayat
29te pibanta ivākāśaṃ dārukeṇa pracoditāḥ
hayā jagmur mahāvegā manomārutaraṃhasaḥ
30te vyatītya tam adhvānaṃ kṣipraṃ śyenā ivāśugāḥ
uccaiḥ sūryam upaplavyaṃ śārṅgadhanvānam āvahan