Book 5 Chapter 131
1kunty uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
vidurāyāś ca saṃvādaṃ putrasya ca paraṃtapa
2atra śreyaś ca bhūyaś ca yathā sā vaktum arhati
yaśasvinī manyumatī kule jātā vibhāvarī
3kṣatradharmaratā dhanyā vidurā dīrghadarśinī
viśrutā rājasaṃsatsu śrutavākyā bahuśrutā
4vidurā nāma vai satyā jagarhe putram aurasam
nirjitaṃ sindhurājena śayānaṃ dīnacetasam
anandanam adharmajñaṃ dviṣatāṃ harṣavardhanam
5na mayā tvaṃ na pitrāsi jātaḥ kvābhyāgato hy asi
nirmanyur upaśākhīyaḥ puruṣaḥ klībasādhanaḥ
6yāvajjīvaṃ nirāśo 'si kalyāṇāya dhuraṃ vaha
mātmānam avamanyasva mainam alpena bībharaḥ
manaḥ kṛtvā sukalyāṇaṃ mā bhais tvaṃ pratisaṃstabha
7uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ
amitrān nandayan sarvān nirmāno bandhuśokadaḥ
8supūrā vai kunadikā supūro mūṣikāñjaliḥ
susaṃtoṣaḥ kāpuruṣaḥ svalpakenāpi tuṣyati
9apy arer ārujan daṃṣṭrām āśveva nidhanaṃ vraja
api vā saṃśayaṃ prāpya jīvite 'pi parākrama
10apy areḥ śyenavac chidraṃ paśyes tvaṃ viparikraman
vinadan vātha vā tūṣṇīṃ vyomni vāpariśaṅkitaḥ
11tvam evaṃ pretavac cheṣe kasmād vajrahato yathā
uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ
12māstaṃ gamas tvaṃ kṛpaṇo viśrūyasva svakarmaṇā
mā madhye mā jaghanye tvaṃ mādho bhūs tiṣṭha corjitaḥ
13alātaṃ tindukasyeva muhūrtam api vijvala
mā tuṣāgnir ivānarciḥ kākaraṅkhā jijīviṣuḥ
muhūrtaṃ jvalitaṃ śreyo na tu dhūmāyitaṃ ciram
14mā ha sma kasya cid gehe janī rājñaḥ kharīmṛduḥ
kṛtvā mānuṣyakaṃ karma sṛtvājiṃ yāvad uttamam
dharmasyānṛṇyam āpnoti na cātmānaṃ vigarhate
15alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ
ānantaryaṃ cārabhate na prāṇānāṃ dhanāyate
16udbhāvayasva vīryaṃ vā tāṃ vā gaccha dhruvāṃ gatim
dharmaṃ putrāgrataḥ kṛtvā kiṃnimittaṃ hi jīvasi
17iṣṭāpūrtaṃ hi te klība kīrtiś ca sakalā hatā
vicchinnaṃ bhogamūlaṃ te kiṃnimittaṃ hi jīvasi
18śatrur nimajjatā grāhyo jaṅghāyāṃ prapatiṣyatā
viparicchinnamūlo 'pi na viṣīdet kathaṃ cana
udyamya dhuram utkarṣed ājāneyakṛtaṃ smaran
19kuru sattvaṃ ca mānaṃ ca viddhi pauruṣam ātmanaḥ
udbhāvaya kulaṃ magnaṃ tvatkṛte svayam eva hi
20yasya vṛttaṃ na jalpanti mānavā mahad adbhutam
rāśivardhanamātraṃ sa naiva strī na punaḥ pumān
21dāne tapasi śaurye ca yasya na prathitaṃ yaśaḥ
vidyāyām arthalābhe vā mātur uccāra eva saḥ
22śrutena tapasā vāpi śriyā vā vikrameṇa vā
janān yo 'bhibhavaty anyān karmaṇā hi sa vai pumān
23na tv eva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi
nṛśaṃsyām ayaśasyāṃ ca duḥkhāṃ kāpuruṣocitām
24yam enam abhinandeyur amitrāḥ puruṣaṃ kṛśam
lokasya samavajñātaṃ nihīnāśanavāsasam
25aholābhakaraṃ dīnam alpajīvanam alpakam
nedṛśaṃ bandhum āsādya bāndhavaḥ sukham edhate
26avṛttyaiva vipatsyāmo vayaṃ rāṣṭrāt pravāsitāḥ
sarvakāmarasair hīnāḥ sthānabhraṣṭā akiṃcanāḥ
27avarṇakāriṇaṃ satsu kulavaṃśasya nāśanam
kaliṃ putrapravādena saṃjaya tvām ajījanam
28niramarṣaṃ nirutsāhaṃ nirvīryam arinandanam
mā sma sīmantinī kā cij janayet putram īdṛśam
29mā dhūmāya jvalātyantam ākramya jahi śātravān
jvala mūrdhany amitrāṇāṃ muhūrtam api vā kṣaṇam
30etāvān eva puruṣo yad amarṣī yad akṣamī
kṣamāvān niramarṣaś ca naiva strī na punaḥ pumān
31saṃtoṣo vai śriyaṃ hanti tathānukrośa eva ca
anutthānabhaye cobhe nirīho nāśnute mahat
32ebhyo nikṛtipāpebhyaḥ pramuñcātmānam ātmanā
āyasaṃ hṛdayaṃ kṛtvā mṛgayasva punaḥ svakam
33puraṃ viṣahate yasmāt tasmāt puruṣa ucyate
tam āhur vyarthanāmānaṃ strīvad ya iha jīvati
34śūrasyorjitasattvasya siṃhavikrāntagāminaḥ
diṣṭabhāvaṃ gatasyāpi vighase modate prajā
35ya ātmanaḥ priyasukhe hitvā mṛgayate śriyam
amātyānām atho harṣam ādadhāty acireṇa saḥ
36putra uvāca
36kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā
kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā
37mātovāca
37kim adyakānāṃ ye lokā dviṣantas tān avāpnuyuḥ
ye tv ādṛtātmanāṃ lokāḥ suhṛdas tān vrajantu naḥ
38bhṛtyair vihīyamānānāṃ parapiṇḍopajīvinām
kṛpaṇānām asattvānāṃ mā vṛttim anuvartithāḥ
39anu tvāṃ tāta jīvantu brāhmaṇāḥ suhṛdas tathā
parjanyam iva bhūtāni devā iva śatakratum
40yam ājīvanti puruṣaṃ sarvabhūtāni saṃjaya
pakvaṃ drumam ivāsādya tasya jīvitam arthavat
41yasya śūrasya vikrāntair edhante bāndhavāḥ sukham
tridaśā iva śakrasya sādhu tasyeha jīvitam
42svabāhubalam āśritya yo 'bhyujjīvati mānavaḥ
sa loke labhate kīrtiṃ paratra ca śubhāṃ gatim