Book 5 Chapter 129
1vaiśaṃpāyana uvāca
1vidureṇaivam ukte tu keśavaḥ śatrupūgahā
duryodhanaṃ dhārtarāṣṭram abhyabhāṣata vīryavān
2eko 'ham iti yan mohān manyase māṃ suyodhana
paribhūya ca durbuddhe grahītuṃ māṃ cikīrṣasi
3ihaiva pāṇḍavāḥ sarve tathaivāndhakavṛṣṇayaḥ
ihādityāś ca rudrāś ca vasavaś ca maharṣibhiḥ
4evam uktvā jahāsoccaiḥ keśavaḥ paravīrahā
tasya saṃsmayataḥ śaurer vidyudrūpā mahātmanaḥ
aṅguṣṭhamātrās tridaśā mumucuḥ pāvakārciṣaḥ
5tasya brahmā lalāṭastho rudro vakṣasi cābhavat
lokapālā bhujeṣv āsann agnir āsyād ajāyata
6ādityāś caiva sādhyāś ca vasavo 'thāśvināv api
marutaś ca sahendreṇa viśvedevās tathaiva ca
babhūvuś caiva rūpāṇi yakṣagandharvarakṣasām
7prādurāstāṃ tathā dorbhyāṃ saṃkarṣaṇadhanaṃjayau
dakṣiṇe 'thārjuno dhanvī halī rāmaś ca savyataḥ
8bhīmo yudhiṣṭhiraś caiva mādrīputrau ca pṛṣṭhataḥ
andhakā vṛṣṇayaś caiva pradyumnapramukhās tataḥ
9agre babhūvuḥ kṛṣṇasya samudyatamahāyudhāḥ
śaṅkhacakragadāśaktiśārṅgalāṅgalanandakāḥ
10adṛśyantodyatāny eva sarvapraharaṇāni ca
nānābāhuṣu kṛṣṇasya dīpyamānāni sarvaśaḥ
11netrābhyāṃ nas tataś caiva śrotrābhyāṃ ca samantataḥ
prādurāsan mahāraudrāḥ sadhūmāḥ pāvakārciṣaḥ
romakūpeṣu ca tathā sūryasyeva marīcayaḥ
12taṃ dṛṣṭvā ghoram ātmānaṃ keśavasya mahātmanaḥ
nyamīlayanta netrāṇi rājānas trastacetasaḥ
13ṛte droṇaṃ ca bhīṣmaṃ ca viduraṃ ca mahāmatim
saṃjayaṃ ca mahābhāgam ṛṣīṃś caiva tapodhanān
prādāt teṣāṃ sa bhagavān divyaṃ cakṣur janārdanaḥ
14tad dṛṣṭvā mahad āścaryaṃ mādhavasya sabhātale
devadundubhayo neduḥ puṣpavarṣaṃ papāta ca
15cacāla ca mahī kṛtsnā sāgaraś cāpi cukṣubhe
vismayaṃ paramaṃ jagmuḥ pārthivā bharatarṣabha
16tataḥ sa puruṣavyāghraḥ saṃjahāra vapuḥ svakam
tāṃ divyām adbhutāṃ citrām ṛddhimattām ariṃdamaḥ
17tataḥ sātyakim ādāya pāṇau hārdikyam eva ca
ṛṣibhis tair anujñāto niryayau madhusūdanaḥ
18ṛṣayo 'ntarhitā jagmus tatas te nāradādayaḥ
tasmin kolāhale vṛtte tad adbhutam abhūt tadā
19taṃ prasthitam abhiprekṣya kauravāḥ saha rājabhiḥ
anujagmur naravyāghraṃ devā iva śatakratum
20acintayann ameyātmā sarvaṃ tad rājamaṇḍalam
niścakrāma tataḥ śauriḥ sadhūma iva pāvakaḥ
21tato rathena śubhreṇa mahatā kiṅkiṇīkinā
hemajālavicitreṇa laghunā meghanādinā
22sūpaskareṇa śubhreṇa vaiyāghreṇa varūthinā
sainyasugrīvayuktena pratyadṛśyata dārukaḥ
23tathaiva ratham āsthāya kṛtavarmā mahārathaḥ
vṛṣṇīnāṃ saṃmato vīro hārdikyaḥ pratyadṛśyata
24upasthitarathaṃ śauriṃ prayāsyantam ariṃdamam
dhṛtarāṣṭro mahārājaḥ punar evābhyabhāṣata
25yāvad balaṃ me putreṣu paśyasy etaj janārdana
pratyakṣaṃ te na te kiṃ cit parokṣaṃ śatrukarśana
26kurūṇāṃ śamam icchantaṃ yatamānaṃ ca keśava
viditvaitām avasthāṃ me nātiśaṅkitum arhasi
27na me pāpo 'sty abhiprāyaḥ pāṇḍavān prati keśava
jñātam eva hi te vākyaṃ yan mayoktaḥ suyodhanaḥ
28jānanti kuravaḥ sarve rājānaś caiva pārthivāḥ
śame prayatamānaṃ māṃ sarvayatnena mādhava
29tato 'bravīn mahābāhur dhṛtarāṣṭraṃ janeśvaram
droṇaṃ pitāmahaṃ bhīṣmaṃ kṣattāraṃ bāhlikaṃ kṛpam
30pratyakṣam etad bhavatāṃ yad vṛttaṃ kurusaṃsadi
yathā cāśiṣṭavan mando roṣād asakṛd utthitaḥ
31vadaty anīśam ātmānaṃ dhṛtarāṣṭro mahīpatiḥ
āpṛcche bhavataḥ sarvān gamiṣyāmi yudhiṣṭhiram
32āmantrya prasthitaṃ śauriṃ rathasthaṃ puruṣarṣabham
anujagmur maheṣvāsāḥ pravīrā bharatarṣabhāḥ
33bhīṣmo droṇaḥ kṛpaḥ kṣattā dhṛtarāṣṭro 'tha bāhlikaḥ
aśvatthāmā vikarṇaś ca yuyutsuś ca mahārathaḥ
34tato rathena śubhreṇa mahatā kiṅkiṇīkinā
kurūṇāṃ paśyatāṃ prāyāt pṛthāṃ draṣṭuṃ pitṛṣvasām