Book 5 Chapter 126
1vaiśaṃpāyana uvāca
1tataḥ prahasya dāśārhaḥ krodhaparyākulekṣaṇaḥ
duryodhanam idaṃ vākyam abravīt kurusaṃsadi
2lapsyase vīraśayanaṃ kāmam etad avāpsyasi
sthiro bhava sahāmātyo vimardo bhavitā mahān
3yac caivaṃ manyase mūḍha na me kaś cid vyatikramaḥ
pāṇḍaveṣv iti tat sarvaṃ nibodhata narādhipāḥ
4śriyā saṃtapyamānena pāṇḍavānāṃ mahātmanām
tvayā durmantritaṃ dyūtaṃ saubalena ca bhārata
5kathaṃ ca jñātayas tāta śreyāṃsaḥ sādhusaṃmatāḥ
tathānyāyyam upasthātuṃ jihmenājihmacāriṇaḥ
6akṣadyūtaṃ mahāprājña satām aratināśanam
asatāṃ tatra jāyante bhedāś ca vyasanāni ca
7tad idaṃ vyasanaṃ ghoraṃ tvayā dyūtamukhaṃ kṛtam
asamīkṣya sadācāraiḥ sārdhaṃ pāpānubandhanaiḥ
8kaś cānyo jñātibhāryāṃ vai viprakartuṃ tathārhati
ānīya ca sabhāṃ vaktuṃ yathoktā draupadī tvayā
9kulīnā śīlasaṃpannā prāṇebhyo 'pi garīyasī
mahiṣī pāṇḍuputrāṇāṃ tathā vinikṛtā tvayā
10jānanti kuravaḥ sarve yathoktāḥ kurusaṃsadi
duḥśāsanena kaunteyāḥ pravrajantaḥ paraṃtapāḥ
11samyagvṛtteṣv alubdheṣu satataṃ dharmacāriṣu
sveṣu bandhuṣu kaḥ sādhuś cared evam asāṃpratam
12nṛśaṃsānām anāryāṇāṃ paruṣāṇāṃ ca bhāṣaṇam
karṇaduḥśāsanābhyāṃ ca tvayā ca bahuśaḥ kṛtam
13saha mātrā pradagdhuṃ tān bālakān vāraṇāvate
āsthitaḥ paramaṃ yatnaṃ na samṛddhaṃ ca tat tava
14ūṣuś ca suciraṃ kālaṃ pracchannāḥ pāṇḍavās tadā
mātrā sahaikacakrāyāṃ brāhmaṇasya niveśane
15viṣeṇa sarpabandhaiś ca yatitāḥ pāṇḍavās tvayā
sarvopāyair vināśāya na samṛddhaṃ ca tat tava
16evaṃbuddhiḥ pāṇḍaveṣu mithyāvṛttiḥ sadā bhavān
kathaṃ te nāparādho 'sti pāṇḍaveṣu mahātmasu
17kṛtvā bahūny akāryāṇi pāṇḍaveṣu nṛśaṃsavat
mithyāvṛttir anāryaḥ sann adya vipratipadyase
18mātāpitṛbhyāṃ bhīṣmeṇa droṇena vidureṇa ca
śāmyeti muhur ukto 'si na ca śāmyasi pārthiva
19śame hi sumahān arthas tava pārthasya cobhayoḥ
na ca rocayase rājan kim anyad buddhilāghavāt
20na śarma prāpsyase rājann utkramya suhṛdāṃ vacaḥ
adharmyam ayaśasyaṃ ca kriyate pārthiva tvayā
21evaṃ bruvati dāśārhe duryodhanam amarṣaṇam
duḥśāsana idaṃ vākyam abravīt kurusaṃsadi
22na cet saṃdhāsyase rājan svena kāmena pāṇḍavaiḥ
baddhvā kila tvāṃ dāsyanti kuntīputrāya kauravāḥ
23vaikartanaṃ tvāṃ ca māṃ ca trīn etān manujarṣabha
pāṇḍavebhyaḥ pradāsyanti bhīṣmo droṇaḥ pitā ca te
24bhrātur etad vacaḥ śrutvā dhārtarāṣṭraḥ suyodhanaḥ
kruddhaḥ prātiṣṭhatotthāya mahānāga iva śvasan
25viduraṃ dhṛtarāṣṭraṃ ca mahārājaṃ ca bāhlikam
kṛpaṃ ca somadattaṃ ca bhīṣmaṃ droṇaṃ janārdanam
26sarvān etān anādṛtya durmatir nirapatrapaḥ
aśiṣṭavad amaryādo mānī mānyāvamānitā
27taṃ prasthitam abhiprekṣya bhrātaro manujarṣabham
anujagmuḥ sahāmātyā rājānaś cāpi sarvaśaḥ
28sabhāyām utthitaṃ kruddhaṃ prasthitaṃ bhrātṛbhiḥ saha
duryodhanam abhiprekṣya bhīṣmaḥ śāṃtanavo 'bravīt
29dharmārthāv abhisaṃtyajya saṃrambhaṃ yo 'numanyate
hasanti vyasane tasya durhṛdo nacirād iva
30durātmā rājaputro 'yaṃ dhārtarāṣṭro 'nupāyavit
mithyābhimānī rājyasya krodhalobhavaśānugaḥ
31kālapakvam idaṃ manye sarvakṣatraṃ janārdana
sarve hy anusṛtā mohāt pārthivāḥ saha mantribhiḥ
32bhīṣmasyātha vacaḥ śrutvā dāśārhaḥ puṣkarekṣaṇaḥ
bhīṣmadroṇamukhān sarvān abhyabhāṣata vīryavān
33sarveṣāṃ kuruvṛddhānāṃ mahān ayam atikramaḥ
prasahya mandam aiśvarye na niyacchata yan nṛpam
34tatra kāryam ahaṃ manye prāptakālam ariṃdamāḥ
kriyamāṇe bhavec chreyas tat sarvaṃ śṛṇutānaghāḥ
35pratyakṣam etad bhavatāṃ yad vakṣyāmi hitaṃ vacaḥ
bhavatām ānukūlyena yadi roceta bhāratāḥ
36bhojarājasya vṛddhasya durācāro hy anātmavān
jīvataḥ pitur aiśvaryaṃ hṛtvā manyuvaśaṃ gataḥ
37ugrasenasutaḥ kaṃsaḥ parityaktaḥ sa bāndhavaiḥ
jñātīnāṃ hitakāmena mayā śasto mahāmṛdhe
38āhukaḥ punar asmābhir jñātibhiś cāpi satkṛtaḥ
ugrasenaḥ kṛto rājā bhojarājanyavardhanaḥ
39kaṃsam ekaṃ parityajya kulārthe sarvayādavāḥ
saṃbhūya sukham edhante bhāratāndhakavṛṣṇayaḥ
40api cāpy avadad rājan parameṣṭhī prajāpatiḥ
vyūḍhe devāsure yuddhe 'bhyudyateṣv āyudheṣu ca
41dvaidhībhūteṣu lokeṣu vinaśyatsu ca bhārata
abravīt sṛṣṭimān devo bhagavāṃl lokabhāvanaḥ
42parābhaviṣyanty asurā daiteyā dānavaiḥ saha
ādityā vasavo rudrā bhaviṣyanti divaukasaḥ
43devāsuramanuṣyāś ca gandharvoragarākṣasāḥ
asmin yuddhe susaṃyattā haniṣyanti parasparam
44iti matvābravīd dharmaṃ parameṣṭhī prajāpatiḥ
varuṇāya prayacchaitān baddhvā daiteyadānavān
45evam uktas tato dharmo niyogāt parameṣṭhinaḥ
varuṇāya dadau sarvān baddhvā daiteyadānavān
46tān baddhvā dharmapāśaiś ca svaiś ca pāśair jaleśvaraḥ
varuṇaḥ sāgare yatto nityaṃ rakṣati dānavān
47tathā duryodhanaṃ karṇaṃ śakuniṃ cāpi saubalam
baddhvā duḥśāsanaṃ cāpi pāṇḍavebhyaḥ prayacchata
48tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet
49rājan duryodhanaṃ baddhvā tataḥ saṃśāmya pāṇḍavaiḥ
tvatkṛte na vinaśyeyuḥ kṣatriyāḥ kṣatriyarṣabha