Book 5 Chapter 123
1vaiśaṃpāyana uvāca
1tataḥ śāṃtanavo bhīṣmo duryodhanam amarṣaṇam
keśavasya vacaḥ śrutvā provāca bharatarṣabha
2kṛṣṇena vākyam ukto 'si suhṛdāṃ śamam icchatā
anupaśyasva tat tāta mā manyuvaśam anvagāḥ
3akṛtvā vacanaṃ tāta keśavasya mahātmanaḥ
śreyo na jātu na sukhaṃ na kalyāṇam avāpsyasi
4dharmyam arthaṃ mahābāhur āha tvāṃ tāta keśavaḥ
tam artham abhipadyasva mā rājan nīnaśaḥ prajāḥ
5imāṃ śriyaṃ prajvalitāṃ bhāratīṃ sarvarājasu
jīvato dhṛtarāṣṭrasya daurātmyād bhraṃśayiṣyasi
6ātmānaṃ ca sahāmātyaṃ saputrapaśubāndhavam
sahamitram asadbuddhyā jīvitād bhraṃśayiṣyasi
7atikrāman keśavasya tathyaṃ vacanam arthavat
pituś ca bharataśreṣṭha vidurasya ca dhīmataḥ
8mā kulaghno 'ntapuruṣo durmatiḥ kāpathaṃ gamaḥ
pitaraṃ mātaraṃ caiva vṛddhau śokāya mā dadaḥ
9atha droṇo 'bravīt tatra duryodhanam idaṃ vacaḥ
amarṣavaśam āpannaṃ niḥśvasantaṃ punaḥ punaḥ
10dharmārthayuktaṃ vacanam āha tvāṃ tāta keśavaḥ
tathā bhīṣmaḥ śāṃtanavas taj juṣasva narādhipa
11prājñau medhāvinau dāntāv arthakāmau bahuśrutau
āhatus tvāṃ hitaṃ vākyaṃ tad ādatsva paraṃtapa
12anutiṣṭha mahāprājña kṛṣṇabhīṣmau yad ūcatuḥ
mā vaco laghubuddhīnāṃ samāsthās tvaṃ paraṃtapa
13ye tvāṃ protsāhayanty ete naite kṛtyāya karhi cit
vairaṃ pareṣāṃ grīvāyāṃ pratimokṣyanti saṃyuge
14mā kurūñ jīghanaḥ sarvān putrān bhrātṝṃs tathaiva ca
vāsudevārjunau yatra viddhy ajeyaṃ balaṃ hi tat
15etac caiva mataṃ satyaṃ suhṛdoḥ kṛṣṇabhīṣmayoḥ
yadi nādāsyase tāta paścāt tapsyasi bhārata
16yathoktaṃ jāmadagnyena bhūyān eva tato 'rjunaḥ
kṛṣṇo hi devakīputro devair api durutsahaḥ
17kiṃ te sukhapriyeṇeha proktena bharatarṣabha
etat te sarvam ākhyātaṃ yathecchasi tathā kuru
na hi tvām utsahe vaktuṃ bhūyo bharatasattama
18tasmin vākyāntare vākyaṃ kṣattāpi viduro 'bravīt
duryodhanam abhiprekṣya dhārtarāṣṭram amarṣaṇam
19duryodhana na śocāmi tvām ahaṃ bharatarṣabha
imau tu vṛddhau śocāmi gāndhārīṃ pitaraṃ ca te
20yāv anāthau cariṣyete tvayā nāthena durhṛdā
hatamitrau hatāmātyau lūnapakṣāv iva dvijau
21bhikṣukau vicariṣyete śocantau pṛthivīm imām
kulaghnam īdṛśaṃ pāpaṃ janayitvā kupūruṣam
22atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata
āsīnaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam
23duryodhana nibodhedaṃ śauriṇoktaṃ mahātmanā
ādatsva śivam atyantaṃ yogakṣemavad avyayam
24anena hi sahāyena kṛṣṇenākliṣṭakarmaṇā
iṣṭān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu
25susaṃhitaḥ keśavena gaccha tāta yudhiṣṭhiram
cara svastyayanaṃ kṛtsnaṃ bhāratānām anāmayam
26vāsudevena tīrthena tāta gacchasva saṃgamam
kālaprāptam idaṃ manye mā tvaṃ duryodhanātigāḥ
27śamaṃ ced yācamānaṃ tvaṃ pratyākhyāsyasi keśavam
tvadartham abhijalpantaṃ na tavāsty aparābhavaḥ