Book 5 Chapter 122
1dhṛtarāṣṭra uvāca
1bhagavann evam evaitad yathā vadasi nārada
icchāmi cāham apy evaṃ na tv īśo bhagavann aham
2vaiśaṃpāyana uvāca
2evam uktvā tataḥ kṛṣṇam abhyabhāṣata bhārata
svargyaṃ lokyaṃ ca mām āttha dharmyaṃ nyāyyaṃ ca keśava
3na tv ahaṃ svavaśas tāta kriyamāṇaṃ na me priyam
aṅga duryodhanaṃ kṛṣṇa mandaṃ śāstrātigaṃ mama
4anunetuṃ mahābāho yatasva puruṣottama
suhṛtkāryaṃ tu sumahat kṛtaṃ te syāj janārdana
5tato 'bhyāvṛtya vārṣṇeyo duryodhanam amarṣaṇam
abravīn madhurāṃ vācaṃ sarvadharmārthatattvavit
6duryodhana nibodhedaṃ madvākyaṃ kurusattama
samarthaṃ te viśeṣeṇa sānubandhasya bhārata
7mahāprājña kule jātaḥ sādhv etat kartum arhasi
śrutavṛttopasaṃpannaḥ sarvaiḥ samudito guṇaiḥ
8dauṣkuleyā durātmāno nṛśaṃsā nirapatrapāḥ
ta etad īdṛśaṃ kuryur yathā tvaṃ tāta manyase
9dharmārthayuktā loke 'smin pravṛttir lakṣyate satām
asatāṃ viparītā tu lakṣyate bharatarṣabha
10viparītā tv iyaṃ vṛttir asakṛl lakṣyate tvayi
adharmaś cānubandho 'tra ghoraḥ prāṇaharo mahān
11anekaśas tvannimittam ayaśasyaṃ ca bhārata
tam anarthaṃ pariharann ātmaśreyaḥ kariṣyasi
12bhrātṝṇām atha bhṛtyānāṃ mitrāṇāṃ ca paraṃtapa
adharmyād ayaśasyāc ca karmaṇas tvaṃ pramokṣyase
13prājñaiḥ śūrair mahotsāhair ātmavadbhir bahuśrutaiḥ
saṃdhatsva puruṣavyāghra pāṇḍavair bharatarṣabha
14tad dhitaṃ ca priyaṃ caiva dhṛtarāṣṭrasya dhīmataḥ
pitāmahasya droṇasya vidurasya mahāmateḥ
15kṛpasya somadattasya bāhlīkasya ca dhīmataḥ
aśvatthāmno vikarṇasya saṃjayasya viśāṃ pate
16jñātīnāṃ caiva bhūyiṣṭhaṃ mitrāṇāṃ ca paraṃtapa
śame śarma bhavet tāta sarvasya jagatas tathā
17hrīmān asi kule jātaḥ śrutavān anṛśaṃsavān
tiṣṭha tāta pituḥ śāstre mātuś ca bharatarṣabha
18etac chreyo hi manyante pitā yac chāsti bhārata
uttamāpadgataḥ sarvaḥ pituḥ smarati śāsanam
19rocate te pitus tāta pāṇḍavaiḥ saha saṃgamaḥ
sāmātyasya kuruśreṣṭha tat tubhyaṃ tāta rocatām
20śrutvā yaḥ suhṛdāṃ śāstraṃ martyo na pratipadyate
vipākānte dahaty enaṃ kiṃpākam iva bhakṣitam
21yas tu niḥśreyasaṃ vākyaṃ mohān na pratipadyate
sa dīrghasūtro hīnārthaḥ paścāttāpena yujyate
22yas tu niḥśreyasaṃ śrutvā prāptam evābhipadyate
ātmano matam utsṛjya sa loke sukham edhate
23yo 'rthakāmasya vacanaṃ prātikūlyān na mṛṣyate
śṛṇoti pratikūlāni dviṣatāṃ vaśam eti saḥ
24satāṃ matam atikramya yo 'satāṃ vartate mate
śocante vyasane tasya suhṛdo nacirād iva
25mukhyān amātyān utsṛjya yo nihīnān niṣevate
sa ghorām āpadaṃ prāpya nottāram adhigacchati
26yo 'satsevī vṛthācāro na śrotā suhṛdāṃ sadā
parān vṛṇīte svān dveṣṭi taṃ gauḥ śapati bhārata
27sa tvaṃ virudhya tair vīrair anyebhyas trāṇam icchasi
aśiṣṭebhyo 'samarthebhyo mūḍhebhyo bharatarṣabha
28ko hi śakrasamāñ jñātīn atikramya mahārathān
anyebhyas trāṇam āśaṃset tvad anyo bhuvi mānavaḥ
29janmaprabhṛti kaunteyā nityaṃ vinikṛtās tvayā
na ca te jātu kupyanti dharmātmāno hi pāṇḍavāḥ
30mithyāpracaritās tāta janmaprabhṛti pāṇḍavāḥ
tvayi samyaṅ mahābāho pratipannā yaśasvinaḥ
31tvayāpi pratipattavyaṃ tathaiva bharatarṣabha
sveṣu bandhuṣu mukhyeṣu mā manyuvaśam anvagāḥ
32trivargayuktā prājñānām ārambhā bharatarṣabha
dharmārthāv anurudhyante trivargāsaṃbhave narāḥ
33pṛthak tu viniviṣṭānāṃ dharmaṃ dhīro 'nurudhyate
madhyamo 'rthaṃ kaliṃ bālaḥ kāmam evānurudhyate
34indriyaiḥ prasṛto lobhād dharmaṃ viprajahāti yaḥ
kāmārthāv anupāyena lipsamāno vinaśyati
35kāmārthau lipsamānas tu dharmam evāditaś caret
na hi dharmād apaity arthaḥ kāmo vāpi kadā cana
36upāyaṃ dharmam evāhus trivargasya viśāṃ pate
lipsamāno hi tenāśu kakṣe 'gnir iva vardhate
37sa tvaṃ tātānupāyena lipsase bharatarṣabha
ādhirājyaṃ mahad dīptaṃ prathitaṃ sarvarājasu
38ātmānaṃ takṣati hy eṣa vanaṃ paraśunā yathā
yaḥ samyag vartamāneṣu mithyā rājan pravartate
39na tasya hi matiṃ chindyād yasya necchet parābhavam
avicchinnasya dhīrasya kalyāṇe dhīyate matiḥ
40tyaktātmānaṃ na bādheta triṣu lokeṣu bhārata
apy anyaṃ prākṛtaṃ kiṃ cit kim u tān pāṇḍavarṣabhān
41amarṣavaśam āpanno na kiṃ cid budhyate naraḥ
chidyate hy ātataṃ sarvaṃ pramāṇaṃ paśya bhārata
42śreyas te durjanāt tāta pāṇḍavaiḥ saha saṃgamaḥ
tair hi saṃprīyamāṇas tvaṃ sarvān kāmān avāpsyasi
43pāṇḍavair nirjitāṃ bhūmiṃ bhuñjāno rājasattama
pāṇḍavān pṛṣṭhataḥ kṛtvā trāṇam āśaṃsase 'nyataḥ
44duḥśāsane durviṣahe karṇe cāpi sasaubale
eteṣv aiśvaryam ādhāya bhūtim icchasi bhārata
45na caite tava paryāptā jñāne dharmārthayos tathā
vikrame cāpy aparyāptāḥ pāṇḍavān prati bhārata
46na hīme sarvarājānaḥ paryāptāḥ sahitās tvayā
kruddhasya bhīmasenasya prekṣituṃ mukham āhave
47idaṃ saṃnihitaṃ tāta samagraṃ pārthivaṃ balam
ayaṃ bhīṣmas tathā droṇaḥ karṇaś cāyaṃ tathā kṛpaḥ
48bhūriśravāḥ saumadattir aśvatthāmā jayadrathaḥ
aśaktāḥ sarva evaite pratiyoddhuṃ dhanaṃjayam
49ajeyo hy arjunaḥ kruddhaḥ sarvair api surāsuraiḥ
mānuṣair api gandharvair mā yuddhe ceta ādhithāḥ
50dṛśyatāṃ vā pumān kaś cit samagre pārthive bale
yo 'rjunaṃ samare prāpya svastimān āvrajed gṛhān
51kiṃ te janakṣayeṇeha kṛtena bharatarṣabha
yasmiñ jite jitaṃ te syāt pumān ekaḥ sa dṛśyatām
52yaḥ sa devān sagandharvān sayakṣāsurapannagān
ajayat khāṇḍavaprasthe kas taṃ yudhyeta mānavaḥ
53tathā virāṭanagare śrūyate mahad adbhutam
ekasya ca bahūnāṃ ca paryāptaṃ tan nidarśanam
54tam ajeyam anādhṛṣyaṃ vijetuṃ jiṣṇum acyutam
āśaṃsasīha samare vīram arjunam ūrjitam
55maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum arhati
yuddhe pratīpam āyāntam api sākṣāt puraṃdaraḥ
56bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ
pātayet tridivād devān yo 'rjunaṃ samare jayet
57paśya putrāṃs tathā bhrātṝñ jñātīn saṃbandhinas tathā
tvatkṛte na vinaśyeyur ete bharatasattama
58astu śeṣaṃ kauravāṇāṃ mā parābhūd idaṃ kulam
kulaghna iti nocyethā naṣṭakīrtir narādhipa
59tvām eva sthāpayiṣyanti yauvarājye mahārathāḥ
mahārājye ca pitaraṃ dhṛtarāṣṭraṃ janeśvaram
60mā tāta śriyam āyāntīm avamaṃsthāḥ samudyatām
ardhaṃ pradāya pārthebhyo mahatīṃ śriyam āpsyasi
61pāṇḍavaiḥ saṃśamaṃ kṛtvā kṛtvā ca suhṛdāṃ vacaḥ
saṃprīyamāṇo mitraiś ca ciraṃ bhadrāṇy avāpsyasi