Book 5 Chapter 120
1nārada uvāca
1pratyabhijñātamātro 'tha sadbhis tair narapuṃgavaḥ
yayātir divyasaṃsthāno babhūva vigatajvaraḥ
2divyamālyāmbaradharo divyābharaṇabhūṣitaḥ
divyagandhaguṇopeto na pṛthvīm aspṛśat padā
3tato vasumanāḥ pūrvam uccair uccārayan vacaḥ
khyāto dānapatir loke vyājahāra nṛpaṃ tadā
4prāptavān asmi yal loke sarvavarṇeṣv agarhayā
tad apy atha ca dāsyāmi tena saṃyujyatāṃ bhavān
5yat phalaṃ dānaśīlasya kṣamāśīlasya yat phalam
yac ca me phalam ādhāne tena saṃyujyatāṃ bhavān
6tataḥ pratardano 'py āha vākyaṃ kṣatriyapuṃgavaḥ
yathā dharmaratir nityaṃ nityaṃ yuddhaparāyaṇaḥ
7prāptavān asmi yal loke kṣatradharmodbhavaṃ yaśaḥ
vīraśabdaphalaṃ caiva tena saṃyujyatāṃ bhavān
8śibirauśīnaro dhīmān uvāca madhurāṃ giram
yathā bāleṣu nārīṣu vaihāryeṣu tathaiva ca
9saṃgareṣu nipāteṣu tathāpad vyasaneṣu ca
anṛtaṃ noktapūrvaṃ me tena satyena khaṃ vraja
10yathā prāṇāṃś ca rājyaṃ ca rājan karma sukhāni ca
tyajeyaṃ na punaḥ satyaṃ tena satyena khaṃ vraja
11yathā satyena me dharmo yathā satyena pāvakaḥ
prītaḥ śakraś ca satyena tena satyena khaṃ vraja
12aṣṭakas tv atha rājarṣiḥ kauśiko mādhavīsutaḥ
anekaśatayajvānaṃ vacanaṃ prāha dharmavit
13śataśaḥ puṇḍarīkā me gosavāś ca citāḥ prabho
kratavo vājapeyāś ca teṣāṃ phalam avāpnuhi
14na me ratnāni na dhanaṃ na tathānye paricchadāḥ
kratuṣv anupayuktāni tena satyena khaṃ vraja
15yathā yathā hi jalpanti dauhitrās taṃ narādhipam
tathā tathā vasumatīṃ tyaktvā rājā divaṃ yayau
16evaṃ sarve samastās te rājānaḥ sukṛtais tadā
yayātiṃ svargato bhraṣṭaṃ tārayām āsur añjasā
17dauhitrāḥ svena dharmeṇa yajñadānakṛtena vai
caturṣu rājavaṃśeṣu saṃbhūtāḥ kulavardhanāḥ
mātāmahaṃ mahāprājñaṃ divam āropayanti te
18rājāna ūcuḥ
18rājadharmaguṇopetāḥ sarvadharmaguṇānvitāḥ
dauhitrās te vayaṃ rājan divam āroha pārthivaḥ