Book 5 Chapter 119
1nārada uvāca
1atha pracalitaḥ sthānād āsanāc ca paricyutaḥ
kampitenaiva manasā dharṣitaḥ śokavahninā
2mlānasragbhraṣṭavijñānaḥ prabhraṣṭamukuṭāṅgadaḥ
vighūrṇan srastasarvāṅgaḥ prabhraṣṭābharaṇāmbaraḥ
3adṛśyamānas tān paśyann apaśyaṃś ca punaḥ punaḥ
śūnyaḥ śūnyena manasā prapatiṣyan mahītalam
4kiṃ mayā manasā dhyātam aśubhaṃ dharmadūṣaṇam
yenāhaṃ calitaḥ sthānād iti rājā vyacintayat
5te tu tatraiva rājānaḥ siddhāś cāpsarasas tathā
apaśyanta nirālambaṃ yayātiṃ taṃ paricyutam
6athaitya puruṣaḥ kaś cit kṣīṇapuṇyanipātakaḥ
yayātim abravīd rājan devarājasya śāsanāt
7atīva madamattas tvaṃ na kaṃ cin nāvamanyase
mānena bhraṣṭaḥ svargas te nārhas tvaṃ pārthivātmaja
na ca prajñāyase gaccha patasveti tam abravīt
8pateyaṃ satsv iti vacas trir uktvā nahuṣātmajaḥ
patiṣyaṃś cintayām āsa gatiṃ gatimatāṃ varaḥ
9etasminn eva kāle tu naimiṣe pārthivarṣabhān
caturo 'paśyata nṛpas teṣāṃ madhye papāta saḥ
10pratardano vasumanāḥ śibirauśīnaro 'ṣṭakaḥ
vājapeyena yajñena tarpayanti sureśvaram
11teṣām adhvarajaṃ dhūmaṃ svargadvāram upasthitam
yayātir upajighran vai nipapāta mahīṃ prati
12bhūmau svarge ca saṃbaddhāṃ nadīṃ dhūmamayīṃ nṛpaḥ
sa gaṅgām iva gacchantīm ālambya jagatīpatiḥ
13śrīmatsv avabhṛthāgryeṣu caturṣu pratibandhuṣu
madhye nipatito rājā lokapālopameṣu ca
14caturṣu hutakalpeṣu rājasiṃhamahāgniṣu
papāta madhye rājarṣir yayātiḥ puṇyasaṃkṣaye
15tam āhuḥ pārthivāḥ sarve pratimānam iva śriyaḥ
ko bhavān kasya vā bandhur deśasya nagarasya vā
16yakṣo vāpy atha vā devo gandharvo rākṣaso 'pi vā
na hi mānuṣarūpo 'si ko vārthaḥ kāṅkṣitas tvayā
17yayātir uvāca
17yayātir asmi rājarṣiḥ kṣīṇapuṇyaś cyuto divaḥ
pateyaṃ satsv iti dhyāyan bhavatsu patitas tataḥ
18rājāna ūcuḥ
18satyam etad bhavatu te kāṅkṣitaṃ puruṣarṣabha
sarveṣāṃ naḥ kratuphalaṃ dharmaś ca pratigṛhyatām
19yayātir uvāca
19nāhaṃ pratigrahadhano brāhmaṇaḥ kṣatriyo hy aham
na ca me pravaṇā buddhiḥ parapuṇyavināśane
20nārada uvāca
20etasminn eva kāle tu mṛgacaryākramāgatām
mādhavīṃ prekṣya rājānas te 'bhivādyedam abruvan
21kim āgamanakṛtyaṃ te kiṃ kurvaḥ śāsanaṃ tava
ājñāpyā hi vayaṃ sarve tava putrās tapodhane
22teṣāṃ tad bhāṣitaṃ śrutvā mādhavī parayā mudā
pitaraṃ samupāgacchad yayātiṃ sā vavanda ca
23dṛṣṭvā mūrdhnā natān putrāṃs tāpasī vākyam abravīt
dauhitrās tava rājendra mama putrā na te parāḥ
ime tvāṃ tārayiṣyanti diṣṭam etat purātanam
24ahaṃ te duhitā rājan mādhavī mṛgacāriṇī
mayāpy upacito dharmas tato 'rdhaṃ pratigṛhyatām
25yasmād rājan narāḥ sarve apatyaphalabhāginaḥ
tasmād icchanti dauhitrān yathā tvaṃ vasudhādhipa
26tatas te pārthivāḥ sarve śirasā jananīṃ tadā
abhivādya namaskṛtya mātāmaham athābruvan
27uccair anupamaiḥ snigdhaiḥ svarair āpūrya medinīm
mātāmahaṃ nṛpatayas tārayanto divaś cyutam
28atha tasmād upagato gālavo 'py āha pārthivam
tapaso me 'ṣṭabhāgena svargam ārohatāṃ bhavān