Book 5 Chapter 116
1nārada uvāca
1tathaiva sā śriyaṃ tyaktvā kanyā bhūtvā yaśasvinī
mādhavī gālavaṃ vipram anvayāt satyasaṃgarā
2gālavo vimṛśann eva svakāryagatamānasaḥ
jagāma bhojanagaraṃ draṣṭum auśīnaraṃ nṛpam
3tam uvācātha gatvā sa nṛpatiṃ satyavikramam
iyaṃ kanyā sutau dvau te janayiṣyati pārthivau
4asyāṃ bhavān avāptārtho bhavitā pretya ceha ca
somārkapratisaṃkāśau janayitvā sutau nṛpa
5śulkaṃ tu sarvadharmajña hayānāṃ candravarcasām
ekataḥśyāmakarṇānāṃ deyaṃ mahyaṃ catuḥśatam
6gurvartho 'yaṃ samārambho na hayaiḥ kṛtyam asti me
yadi śakyaṃ mahārāja kriyatāṃ mā vicāryatām
7anapatyo 'si rājarṣe putrau janaya pārthiva
pitṝn putraplavena tvam ātmānaṃ caiva tāraya
8na putraphalabhoktā hi rājarṣe pātyate divaḥ
na yāti narakaṃ ghoraṃ yatra gacchanty anātmajāḥ
9etac cānyac ca vividhaṃ śrutvā gālavabhāṣitam
uśīnaraḥ prativaco dadau tasya narādhipaḥ
10śrutavān asmi te vākyaṃ yathā vadasi gālava
vidhis tu balavān brahman pravaṇaṃ hi mano mama
11śate dve tu mamāśvānām īdṛśānāṃ dvijottama
itareṣāṃ sahasrāṇi subahūni caranti me
12aham apy ekam evāsyāṃ janayiṣyāmi gālava
putraṃ dvija gataṃ mārgaṃ gamiṣyāmi parair aham
13mūlyenāpi samaṃ kuryāṃ tavāhaṃ dvijasattama
paurajānapadārthaṃ tu mamārtho nātmabhogataḥ
14kāmato hi dhanaṃ rājā pārakyaṃ yaḥ prayacchati
na sa dharmeṇa dharmātman yujyate yaśasā na ca
15so 'haṃ pratigrahīṣyāmi dadātv etāṃ bhavān mama
kumārīṃ devagarbhābhām ekaputrabhavāya me
16tathā tu bahukalyāṇam uktavantaṃ narādhipam
uśīnaraṃ dvijaśreṣṭho gālavaḥ pratyapūjayat
17uśīnaraṃ pratigrāhya gālavaḥ prayayau vanam
reme sa tāṃ samāsādya kṛtapuṇya iva śriyam
18kandareṣu ca śailānāṃ nadīnāṃ nirjhareṣu ca
udyāneṣu vicitreṣu vaneṣūpavaneṣu ca
19harmyeṣu ramaṇīyeṣu prāsādaśikhareṣu ca
vātāyanavimāneṣu tathā garbhagṛheṣu ca
20tato 'sya samaye jajñe putro bālaraviprabhaḥ
śibir nāmnābhivikhyāto yaḥ sa pārthivasattamaḥ
21upasthāya sa taṃ vipro gālavaḥ pratigṛhya ca
kanyāṃ prayātas tāṃ rājan dṛṣṭavān vinatātmajam