Book 5 Chapter 115
1gālava uvāca
1mahāvīryo mahīpālaḥ kāśīnām īśvaraḥ prabhuḥ
divodāsa iti khyāto bhaimasenir narādhipaḥ
2tatra gacchāvahe bhadre śanair āgaccha mā śucaḥ
dhārmikaḥ saṃyame yuktaḥ satyaś caiva janeśvaraḥ
3nārada uvāca
3tam upāgamya sa munir nyāyatas tena satkṛtaḥ
gālavaḥ prasavasyārthe taṃ nṛpaṃ pratyacodayat
4divodāsa uvāca
4śrutam etan mayā pūrvaṃ kim uktvā vistaraṃ dvija
kāṅkṣito hi mayaiṣo 'rthaḥ śrutvaitad dvijasattama
5etac ca me bahumataṃ yad utsṛjya narādhipān
mām evam upayāto 'si bhāvi caitad asaṃśayam
6sa eva vibhavo 'smākam aśvānām api gālava
aham apy ekam evāsyāṃ janayiṣyāmi pārthivam
7nārada uvāca
7tathety uktvā dvijaśreṣṭhaḥ prādāt kanyāṃ mahīpateḥ
vidhipūrvaṃ ca tāṃ rājā kanyāṃ pratigṛhītavān
8reme sa tasyāṃ rājarṣiḥ prabhāvatyāṃ yathā raviḥ
svāhāyāṃ ca yathā vahnir yathā śacyāṃ sa vāsavaḥ
9yathā candraś ca rohiṇyāṃ yathā dhūmorṇayā yamaḥ
varuṇaś ca yathā gauryāṃ yathā carddhyāṃ dhaneśvaraḥ
10yathā nārāyaṇo lakṣmyāṃ jāhnavyāṃ ca yathodadhiḥ
yathā rudraś ca rudrāṇyāṃ yathā vedyāṃ pitāmahaḥ
11adṛśyantyāṃ ca vāsiṣṭho vasiṣṭhaś cākṣamālayā
cyavanaś ca sukanyāyāṃ pulastyaḥ saṃdhyayā yathā
12agastyaś cāpi vaidarbhyāṃ sāvitryāṃ satyavān yathā
yathā bhṛguḥ pulomāyām adityāṃ kaśyapo yathā
13reṇukāyāṃ yathārcīko haimavatyāṃ ca kauśikaḥ
bṛhaspatiś ca tārāyāṃ śukraś ca śataparvayā
14yathā bhūmyāṃ bhūmipatir urvaśyāṃ ca purūravāḥ
ṛcīkaḥ satyavatyāṃ ca sarasvatyāṃ yathā manuḥ
15tathā tu ramamāṇasya divodāsasya bhūpateḥ
mādhavī janayām āsa putram ekaṃ pratardanam
16athājagāma bhagavān divodāsaṃ sa gālavaḥ
samaye samanuprāpte vacanaṃ cedam abravīt
17niryātayatu me kanyāṃ bhavāṃs tiṣṭhantu vājinaḥ
yāvad anyatra gacchāmi śulkārthaṃ pṛthivīpate
18divodāso 'tha dharmātmā samaye gālavasya tām
kanyāṃ niryātayām āsa sthitaḥ satye mahīpatiḥ