Book 5 Chapter 114
1nārada uvāca
1haryaśvas tv abravīd rājā vicintya bahudhā tataḥ
dīrgham uṣṇaṃ ca niḥśvasya prajāhetor nṛpottamaḥ
2unnateṣūnnatā ṣaṭsu sūkṣmā sūkṣmeṣu saptasu
gambhīrā triṣu gambhīreṣv iyaṃ raktā ca pañcasu
3bahudevāsurālokā bahugandharvadarśanā
bahulakṣaṇasaṃpannā bahuprasavadhāriṇī
4samartheyaṃ janayituṃ cakravartinam ātmajam
brūhi śulkaṃ dvijaśreṣṭha samīkṣya vibhavaṃ mama
5gālava uvāca
5ekataḥśyāmakarṇānāṃ śatāny aṣṭau dadasva me
hayānāṃ candraśubhrāṇāṃ deśajānāṃ vapuṣmatām
6tatas tava bhavitrīyaṃ putrāṇāṃ jananī śubhā
araṇīva hutāśānāṃ yonir āyatalocanā
7nārada uvāca
7etac chrutvā vaco rājā haryaśvaḥ kāmamohitaḥ
uvāca gālavaṃ dīno rājarṣir ṛṣisattamam
8dve me śate saṃnihite hayānāṃ yad vidhās tava
eṣṭavyāḥ śataśas tv anye caranti mama vājinaḥ
9so 'ham ekam apatyaṃ vai janayiṣyāmi gālava
asyām etaṃ bhavān kāmaṃ saṃpādayatu me varam
10etac chrutvā tu sā kanyā gālavaṃ vākyam abravīt
mama datto varaḥ kaś cit kena cid brahmavādinā
11prasūtyante prasūtyante kanyaiva tvaṃ bhaviṣyasi
sa tvaṃ dadasva māṃ rājñe pratigṛhya hayottamān
12nṛpebhyo hi caturbhyas te pūrṇāny aṣṭau śatāni vai
bhaviṣyanti tathā putrā mama catvāra eva ca
13kriyatāṃ mama saṃhāro gurvarthaṃ dvijasattama
eṣā tāvan mama prajñā yathā vā manyase dvija
14evam uktas tu sa muniḥ kanyayā gālavas tadā
haryaśvaṃ pṛthivīpālam idaṃ vacanam abravīt
15iyaṃ kanyā naraśreṣṭha haryaśva pratigṛhyatām
caturbhāgena śulkasya janayasvaikam ātmajam
16pratigṛhya sa tāṃ kanyāṃ gālavaṃ pratinandya ca
samaye deśakāle ca labdhavān sutam īpsitam
17tato vasumanā nāma vasubhyo vasumattaraḥ
vasuprakhyo narapatiḥ sa babhūva vasupradaḥ
18atha kāle punar dhīmān gālavaḥ pratyupasthitaḥ
upasaṃgamya covāca haryaśvaṃ prītimānasam
19jāto nṛpa sutas te 'yaṃ bālabhāskarasaṃnibhaḥ
kālo gantuṃ naraśreṣṭha bhikṣārtham aparaṃ nṛpam
20haryaśvaḥ satyavacane sthitaḥ sthitvā ca pauruṣe
durlabhatvād dhayānāṃ ca pradadau mādhavīṃ punaḥ
21mādhavī ca punar dīptāṃ parityajya nṛpaśriyam
kumārī kāmato bhūtvā gālavaṃ pṛṣṭhato 'nvagāt
22tvayy eva tāvat tiṣṭhantu hayā ity uktavān dvijaḥ
prayayau kanyayā sārdhaṃ divodāsaṃ prajeśvaram