Book 5 Chapter 112
1nārada uvāca
1athāha gālavaṃ dīnaṃ suparṇaḥ patatāṃ varaḥ
nirmitaṃ vahninā bhūmau vāyunā vaidhitaṃ tathā
yasmād dhiraṇmayaṃ sarvaṃ hiraṇyaṃ tena cocyate
2dhatte dhārayate cedam etasmāt kāraṇād dhanam
tad etat triṣu lokeṣu dhanaṃ tiṣṭhati śāśvatam
3nityaṃ proṣṭhapadābhyāṃ ca śukre dhanapatau tathā
manuṣyebhyaḥ samādatte śukraś cittārjitaṃ dhanam
4ajaikapādahirbudhnyai rakṣyate dhanadena ca
evaṃ na śakyate labdhum alabdhavyaṃ dvijarṣabha
5ṛte ca dhanam aśvānāṃ nāvāptir vidyate tava
arthaṃ yācātra rājānaṃ kaṃ cid rājarṣivaṃśajam
apīḍya rājā paurān hi yo nau kuryāt kṛtārthinau
6asti somānvavāye me jātaḥ kaś cin nṛpaḥ sakhā
abhigacchāvahe taṃ vai tasyāsti vibhavo bhuvi
7yayātir nāma rājarṣir nāhuṣaḥ satyavikramaḥ
sa dāsyati mayā cokto bhavatā cārthitaḥ svayam
8vibhavaś cāsya sumahān āsīd dhanapater iva
evaṃ sa tu dhanaṃ vidvān dānenaiva vyaśodhayat
9tathā tau kathayantau ca cintayantau ca yat kṣamam
pratiṣṭhāne narapatiṃ yayātiṃ pratyupasthitau
10pratigṛhya ca satkāram arghādiṃ bhojanaṃ varam
pṛṣṭaś cāgamane hetum uvāca vinatāsutaḥ
11ayaṃ me nāhuṣa sakhā gālavas tapaso nidhiḥ
viśvāmitrasya śiṣyo 'bhūd varṣāṇy ayutaśo nṛpa
12so 'yaṃ tenābhyanujñāta upakārepsayā dvijaḥ
tam āha bhagavān kāṃ te dadāni gurudakṣiṇām
13asakṛt tena coktena kiṃ cid āgatamanyunā
ayam uktaḥ prayaccheti jānatā vibhavaṃ laghu
14ekataḥśyāmakarṇānāṃ śubhrāṇāṃ śuddhajanmanām
aṣṭau śatāni me dehi hayānāṃ candravarcasām
15gurvartho dīyatām eṣa yadi gālava manyase
ity evam āha sakrodho viśvāmitras tapodhanaḥ
16so 'yaṃ śokena mahatā tapyamāno dvijarṣabhaḥ
aśaktaḥ pratikartuṃ tad bhavantaṃ śaraṇaṃ gataḥ
17pratigṛhya naravyāghra tvatto bhikṣāṃ gatavyathaḥ
kṛtvāpavargaṃ gurave cariṣyati mahat tapaḥ
18tapasaḥ saṃvibhāgena bhavantam api yokṣyate
svena rājarṣitapasā pūrṇaṃ tvāṃ pūrayiṣyati
19yāvanti romāṇi haye bhavanti hi nareśvara
tāvato vājidā lokān prāpnuvanti mahīpate
20pātraṃ pratigrahasyāyaṃ dātuṃ pātraṃ tathā bhavān
śaṅkhe kṣīram ivāsaktaṃ bhavatv etat tathopamam