Book 5 Chapter 110
1gālava uvāca
1garutman bhujagendrāre suparṇa vinatātmaja
naya māṃ tārkṣya pūrveṇa yatra dharmasya cakṣuṣī
2pūrvam etāṃ diśaṃ gaccha yā pūrvaṃ parikīrtitā
daivatānāṃ hi sāṃnidhyam atra kīrtitavān asi
3atra satyaṃ ca dharmaś ca tvayā samyak prakīrtitaḥ
iccheyaṃ tu samāgantuṃ samastair daivatair aham
bhūyaś ca tān surān draṣṭum iccheyam aruṇānuja
4nārada uvāca
4tam āha vinatāsūnur ārohasveti vai dvijam
ārurohātha sa munir garuḍaṃ gālavas tadā
5gālava uvāca
5kramamāṇasya te rūpaṃ dṛśyate pannagāśana
bhāskarasyeva pūrvāhṇe sahasrāṃśor vivasvataḥ
6pakṣavātapraṇunnānāṃ vṛkṣāṇām anugāminām
prasthitānām iva samaṃ paśyāmīha gatiṃ khaga
7sasāgaravanām urvīṃ saśailavanakānanām
ākarṣann iva cābhāsi pakṣavātena khecara
8samīnanāganakraṃ ca kham ivāropyate jalam
vāyunā caiva mahatā pakṣavātena cāniśam
9tulyarūpānanān matsyāṃs timimatsyāṃs timiṃgilān
nāgāṃś ca naravaktrāṃś ca paśyāmy unmathitān iva
10mahārṇavasya ca ravaiḥ śrotre me badhirīkṛte
na śṛṇomi na paśyāmi nātmano vedmi kāraṇam
11śanaiḥ sādhu bhavān yātu brahmahatyām anusmaran
na dṛśyate ravis tāta na diśo na ca khaṃ khaga
12tama eva tu paśyāmi śarīraṃ te na lakṣaye
maṇīva jātyau paśyāmi cakṣuṣī te 'ham aṇḍaja
13śarīre tu na paśyāmi tava caivātmanaś ca ha
pade pade tu paśyāmi salilād agnim utthitam
14sa me nirvāpya sahasā cakṣuṣī śāmyate punaḥ
tan nivarta mahān kālo gacchato vinatātmaja
15na me prayojanaṃ kiṃ cid gamane pannagāśana
saṃnivarta mahāvega na vegaṃ viṣahāmi te
16gurave saṃśrutānīha śatāny aṣṭau hi vājinām
ekataḥśyāmakarṇānāṃ śubhrāṇāṃ candravarcasām
17teṣāṃ caivāpavargāya mārgaṃ paśyāmi nāṇḍaja
tato 'yaṃ jīvitatyāge dṛṣṭo mārgo mayātmanaḥ
18naiva me 'sti dhanaṃ kiṃ cin na dhanenānvitaḥ suhṛt
na cārthenāpi mahatā śakyam etad vyapohitum
19nārada uvāca
19evaṃ bahu ca dīnaṃ ca bruvāṇaṃ gālavaṃ tadā
pratyuvāca vrajann eva prahasan vinatātmajaḥ
20nātiprajño 'si viprarṣe yo 'tmānaṃ tyaktum icchasi
na cāpi kṛtrimaḥ kālaḥ kālo hi parameśvaraḥ
21kim ahaṃ pūrvam eveha bhavatā nābhicoditaḥ
upāyo 'tra mahān asti yenaitad upapadyate
22tad eṣa ṛṣabho nāma parvataḥ sāgarorasi
atra viśramya bhuktvā ca nivartiṣyāva gālava