Book 5 Chapter 107
1suparṇa uvāca
1iyaṃ vivasvatā pūrvaṃ śrautena vidhinā kila
gurave dakṣiṇā dattā dakṣiṇety ucyate 'tha dik
2atra lokatrayasyāsya pitṛpakṣaḥ pratiṣṭhitaḥ
atroṣmapānāṃ devānāṃ nivāsaḥ śrūyate dvija
3atra viśve sadā devāḥ pitṛbhiḥ sārdham āsate
ijyamānāḥ sma lokeṣu saṃprāptās tulyabhāgatām
4etad dvitīyaṃ dharmasya dvāram ācakṣate dvija
truṭiśo lavaśaś cātra gaṇyate kālaniścayaḥ
5atra devarṣayo nityaṃ pitṛlokarṣayas tathā
tathā rājarṣayaḥ sarve nivasanti gatavyathāḥ
6atra dharmaś ca satyaṃ ca karma cātra niśāmyate
gatir eṣā dvijaśreṣṭha karmaṇātmāvasādinaḥ
7eṣā dik sā dvijaśreṣṭha yāṃ sarvaḥ pratipadyate
vṛtā tv anavabodhena sukhaṃ tena na gamyate
8nairṛtānāṃ sahasrāṇi bahūny atra dvijarṣabha
sṛṣṭāni pratikūlāni draṣṭavyāny akṛtātmabhiḥ
9atra mandarakuñjeṣu viprarṣisadaneṣu ca
gandharvā gānti gāthā vai cittabuddhiharā dvija
10atra sāmāni gāthābhiḥ śrutvā gītāni raivataḥ
gatadāro gatāmātyo gatarājyo vanaṃ gataḥ
11atra sāvarṇinā caiva yavakrītātmajena ca
maryādā sthāpitā brahman yāṃ sūryo nātivartate
12atra rākṣasarājena paulastyena mahātmanā
rāvaṇena tapaś cīrtvā surebhyo 'maratā vṛtā
13atra vṛttena vṛtro 'pi śakraśatrutvam īyivān
atra sarvāsavaḥ prāptāḥ punar gacchanti pañcadhā
14atra duṣkṛtakarmāṇo narāḥ pacyanti gālava
atra vaitaraṇī nāma nadī vitaraṇair vṛtā
atra gatvā sukhasyāntaṃ duḥkhasyāntaṃ prapadyate
15atrāvṛtto dinakaraḥ kṣarate surasaṃ payaḥ
kāṣṭhāṃ cāsādya dhāniṣṭhāṃ himam utsṛjate punaḥ
16atrāhaṃ gālava purā kṣudhārtaḥ paricintayan
labdhavān yudhyamānau dvau bṛhantau gajakacchapau
17atra śakradhanur nāma sūryāj jāto mahān ṛṣiḥ
vidur yaṃ kapilaṃ devaṃ yenāttāḥ sagarātmajāḥ
18atra siddhāḥ śivā nāma brāhmaṇā vedapāragāḥ
adhītya sakhilān vedān ālabhante yamakṣayam
19atra bhogavatī nāma purī vāsukipālitā
takṣakeṇa ca nāgena tathaivairāvatena ca
20atra niryāṇakāleṣu tamaḥ saṃprāpyate mahat
abhedyaṃ bhāskareṇāpi svayaṃ vā kṛṣṇavartmanā
21eṣa tasyāpi te mārgaḥ paritāpasya gālava
brūhi me yadi gantavyaṃ pratīcīṃ śṛṇu vā mama