Book 5 Chapter 106
1suparṇa uvāca
1anuśiṣṭo 'smi devena gālavājñātayoninā
brūhi kām anusaṃyāmi draṣṭuṃ prathamato diśam
2pūrvāṃ vā dakṣiṇāṃ vāham atha vā paścimāṃ diśam
uttarāṃ vā dvijaśreṣṭha kuto gacchāmi gālava
3yasyām udayate pūrvaṃ sarvalokaprabhāvanaḥ
savitā yatra saṃdhyāyāṃ sādhyānāṃ vartate tapaḥ
4yasyāṃ pūrvaṃ matir jātā yayā vyāptam idaṃ jagat
cakṣuṣī yatra dharmasya yatra caiṣa pratiṣṭhitaḥ
5hutaṃ yatomukhair havyaṃ sarpate sarvatodiśam
etad dvāraṃ dvijaśreṣṭha divasasya tathādhvanaḥ
6yatra pūrvaṃ prasūtā vai dākṣāyaṇyaḥ prajāḥ striyaḥ
yasyāṃ diśi pravṛddhāś ca kaśyapasyātmasaṃbhavāḥ
7yatomūlā surāṇāṃ śrīr yatra śakro 'bhyaṣicyata
surarājyena viprarṣe devaiś cātra tapaś citam
8etasmāt kāraṇād brahman pūrvety eṣā dig ucyate
yasmāt pūrvatare kāle pūrvam eṣāvṛtā suraiḥ
9ata eva ca pūrveṣāṃ pūrvām āśām avekṣatām
pūrvakāryāṇi kāryāṇi daivāni sukham īpsatā
10atra vedāñ jagau pūrvaṃ bhagavāṃl lokabhāvanaḥ
atraivoktā savitrāsīt sāvitrī brahmavādiṣu
11atra dattāni sūryeṇa yajūṃṣi dvijasattama
atra labdhavaraiḥ somaḥ suraiḥ kratuṣu pīyate
12atra tṛptā hutavahāḥ svāṃ yonim upabhuñjate
atra pātālam āśritya varuṇaḥ śriyam āpa ca
13atra pūrvaṃ vasiṣṭhasya paurāṇasya dvijarṣabha
sūtiś caiva pratiṣṭhā ca nidhanaṃ ca prakāśate
14oṃkārasyātra jāyante sūtayo daśatīr daśa
pibanti munayo yatra havirdhāne sma somapāḥ
15prokṣitā yatra bahavo varāhādyā mṛgā vane
śakreṇa yatra bhāgārthe daivateṣu prakalpitāḥ
16atrāhitāḥ kṛtaghnāś ca mānuṣāś cāsurāś ca ye
udayaṃs tān hi sarvān vai krodhād dhanti vibhāvasuḥ
17etad dvāraṃ trilokasya svargasya ca sukhasya ca
eṣa pūrvo diśābhāgo viśāvainaṃ yadīcchasi
18priyaṃ kāryaṃ hi me tasya yasyāsmi vacane sthitaḥ
brūhi gālava yāsyāmi śṛṇu cāpy aparāṃ diśam