Book 5 Chapter 105
1nārada uvāca
1evam uktas tadā tena viśvāmitreṇa dhīmatā
nāste na śete nāhāraṃ kurute gālavas tadā
2tvagasthibhūto hariṇaś cintāśokaparāyaṇaḥ
śocamāno 'timātraṃ sa dahyamānaś ca manyunā
3kutaḥ puṣṭāni mitrāṇi kuto 'rthāḥ saṃcayaḥ kutaḥ
hayānāṃ candraśubhrāṇāṃ śatāny aṣṭau kuto mama
4kuto me bhojanaśraddhā sukhaśraddhā kutaś ca me
śraddhā me jīvitasyāpi chinnā kiṃ jīvitena me
5ahaṃ pāraṃ samudrasya pṛthivyā vā paraṃ parāt
gatvātmānaṃ vimuñcāmi kiṃ phalaṃ jīvitena me
6adhanasyākṛtārthasya tyaktasya vividhaiḥ phalaiḥ
ṛṇaṃ dhārayamāṇasya kutaḥ sukham anīhayā
7suhṛdāṃ hi dhanaṃ bhuktvā kṛtvā praṇayam īpsitam
pratikartum aśaktasya jīvitān maraṇaṃ varam
8pratiśrutya kariṣyeti kartavyaṃ tad akurvataḥ
mithyāvacanadagdhasya iṣṭāpūrtaṃ praṇaśyati
9na rūpam anṛtasyāsti nānṛtasyāsti saṃtatiḥ
nānṛtasyādhipatyaṃ ca kuta eva gatiḥ śubhā
10kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham
aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ
11na jīvaty adhanaḥ pāpaḥ kutaḥ pāpasya tantraṇam
pāpo dhruvam avāpnoti vināśaṃ nāśayan kṛtam
12so 'haṃ pāpaḥ kṛtaghnaś ca kṛpaṇaś cānṛto 'pi ca
guror yaḥ kṛtakāryaḥ saṃs tat karomi na bhāṣitam
so 'haṃ prāṇān vimokṣyāmi kṛtvā yatnam anuttamam
13arthanā na mayā kā cit kṛtapūrvā divaukasām
mānayanti ca māṃ sarve tridaśā yajñasaṃstare
14ahaṃ tu vibudhaśreṣṭhaṃ devaṃ tribhuvaneśvaram
viṣṇuṃ gacchāmy ahaṃ kṛṣṇaṃ gatiṃ gatimatāṃ varam
15bhogā yasmāt pratiṣṭhante vyāpya sarvān surāsurān
prayato draṣṭum icchāmi mahāyoginam avyayam
16evam ukte sakhā tasya garuḍo vinatātmajaḥ
darśayām āsa taṃ prāha saṃhṛṣṭaḥ priyakāmyayā
17suhṛd bhavān mama mataḥ suhṛdāṃ ca mataḥ suhṛt
īpsitenābhilāṣeṇa yoktavyo vibhave sati
18vibhavaś cāsti me vipra vāsavāvarajo dvija
pūrvam uktas tvadarthaṃ ca kṛtaḥ kāmaś ca tena me
19sa bhavān etu gacchāva nayiṣye tvāṃ yathāsukham
deśaṃ pāraṃ pṛthivyā vā gaccha gālava māciram