Book 5 Chapter 104
1janamejaya uvāca
1anarthe jātanirbandhaṃ parārthe lobhamohitam
anāryakeṣv abhirataṃ maraṇe kṛtaniścayam
2jñātīnāṃ duḥkhakartāraṃ bandhūnāṃ śokavardhanam
suhṛdāṃ kleśadātāraṃ dviṣatāṃ harṣavardhanam
3kathaṃ nainaṃ vimārgasthaṃ vārayantīha bāndhavāḥ
sauhṛdād vā suhṛtsnigdho bhagavān vā pitāmahaḥ
4vaiśaṃpāyana uvāca
4uktaṃ bhagavatā vākyam uktaṃ bhīṣmeṇa yat kṣamam
uktaṃ bahuvidhaṃ caiva nāradenāpi tac chṛṇu
5nārada uvāca
5durlabho vai suhṛc chrotā durlabhaś ca hitaḥ suhṛt
tiṣṭhate hi suhṛd yatra na bandhus tatra tiṣṭhati
6śrotavyam api paśyāmi suhṛdāṃ kurunandana
na kartavyaś ca nirbandho nirbandho hi sudāruṇaḥ
7atrāpy udāharantīmam itihāsaṃ purātanam
yathā nirbandhataḥ prāpto gālavena parājayaḥ
8viśvāmitraṃ tapasyantaṃ dharmo jijñāsayā purā
abhyagacchat svayaṃ bhūtvā vasiṣṭho bhagavān ṛṣiḥ
9saptarṣīṇām anyatamaṃ veṣam āsthāya bhārata
bubhukṣuḥ kṣudhito rājann āśramaṃ kauśikasya ha
10viśvāmitro 'tha saṃbhrāntaḥ śrapayām āsa vai carum
paramānnasya yatnena na ca sa pratyapālayat
11annaṃ tena yadā bhuktam anyair dattaṃ tapasvibhiḥ
atha gṛhyānnam atyuṣṇaṃ viśvāmitro 'bhyupāgamat
12bhuktaṃ me tiṣṭha tāvat tvam ity uktvā bhagavān yayau
viśvāmitras tato rājan sthita eva mahādyutiḥ
13bhaktaṃ pragṛhya mūrdhnā tad bāhubhyāṃ pārśvato 'gamat
sthitaḥ sthāṇur ivābhyāśe niśceṣṭo mārutāśanaḥ
14tasya śuśrūṣaṇe yatnam akarod gālavo muniḥ
gauravād bahumānāc ca hārdena priyakāmyayā
15atha varṣaśate pūrṇe dharmaḥ punar upāgamat
vāsiṣṭhaṃ veṣam āsthāya kauśikaṃ bhojanepsayā
16sa dṛṣṭvā śirasā bhaktaṃ dhriyamāṇaṃ maharṣiṇā
tiṣṭhatā vāyubhakṣeṇa viśvāmitreṇa dhīmatā
17pratigṛhya tato dharmas tathaivoṣṇaṃ tathā navam
bhuktvā prīto 'smi viprarṣe tam uktvā sa munir gataḥ
18kṣatrabhāvād apagato brāhmaṇatvam upāgataḥ
dharmasya vacanāt prīto viśvāmitras tadābhavat
19viśvāmitras tu śiṣyasya gālavasya tapasvinaḥ
śuśrūṣayā ca bhaktyā ca prītimān ity uvāca tam
anujñāto mayā vatsa yatheṣṭaṃ gaccha gālava
20ity uktaḥ pratyuvācedaṃ gālavo munisattamam
prīto madhurayā vācā viśvāmitraṃ mahādyutim
21dakṣiṇāṃ kāṃ prayacchāmi bhavate gurukarmaṇi
dakṣiṇābhir upetaṃ hi karma sidhyati mānavam
22dakṣiṇānāṃ hi sṛṣṭānām apavargeṇa bhujyate
svarge kratuphalaṃ sadbhir dakṣiṇā śāntir ucyate
kim āharāmi gurvarthaṃ bravītu bhagavān iti
23jānamānas tu bhagavāñ jitaḥ śuśrūṣaṇena ca
viśvāmitras tam asakṛd gaccha gacchety acodayat
24asakṛd gaccha gaccheti viśvāmitreṇa bhāṣitaḥ
kiṃ dadānīti bahuśo gālavaḥ pratyabhāṣata
25nirbandhatas tu bahuśo gālavasya tapasvinaḥ
kiṃ cid āgatasaṃrambho viśvāmitro 'bravīd idam
26ekataḥśyāmakarṇānāṃ śatāny aṣṭau dadasva me
hayānāṃ candraśubhrāṇāṃ gaccha gālava māciram