Book 5 Chapter 103
1kaṇva uvāca
1garuḍas tat tu śuśrāva yathāvṛttaṃ mahābalaḥ
āyuḥpradānaṃ śakreṇa kṛtaṃ nāgasya bhārata
2pakṣavātena mahatā ruddhvā tribhuvanaṃ khagaḥ
suparṇaḥ paramakruddho vāsavaṃ samupādravat
3garuḍa uvāca
3bhagavan kim avajñānāt kṣudhāṃ prati bhaye mama
kāmakāravaraṃ dattvā punaś calitavān asi
4nisargāt sarvabhūtānāṃ sarvabhūteśvareṇa me
āhāro vihito dhātrā kimarthaṃ vāryate tvayā
5vṛtaś caiṣa mahānāgaḥ sthāpitaḥ samayaś ca me
anena ca mayā deva bhartavyaḥ prasavo mahān
6etasmiṃs tv anyathābhūte nānyaṃ hiṃsitum utsahe
krīḍase kāmakāreṇa devarāja yathecchakam
7so 'haṃ prāṇān vimokṣyāmi tathā parijano mama
ye ca bhṛtyā mama gṛhe prītimān bhava vāsava
8etac caivāham arhāmi bhūyaś ca balavṛtrahan
trailokyasyeśvaro yo 'haṃ parabhṛtyatvam āgataḥ
9tvayi tiṣṭhati deveśa na viṣṇuḥ kāraṇaṃ mama
trailokyarāja rājyaṃ hi tvayi vāsava śāśvatam
10mamāpi dakṣasya sutā jananī kaśyapaḥ pitā
aham apy utsahe lokān samastān voḍhum añjasā
11asahyaṃ sarvabhūtānāṃ mamāpi vipulaṃ balam
mayāpi sumahat karma kṛtaṃ daiteyavigrahe
12śrutaśrīḥ śrutasenaś ca vivasvān rocanāmukhaḥ
prasabhaḥ kālakākṣaś ca mayāpi ditijā hatāḥ
13yat tu dhvajasthānagato yatnāt paricarāmy aham
vahāmi caivānujaṃ te tena mām avamanyase
14ko 'nyo bhārasaho hy asti ko 'nyo 'sti balavattaraḥ
mayā yo 'haṃ viśiṣṭaḥ san vahāmīmaṃ sabāndhavam
15avajñāya tu yat te 'haṃ bhojanād vyaparopitaḥ
tena me gauravaṃ naṣṭaṃ tvattaś cāsmāc ca vāsava
16adityāṃ ya ime jātā balavikramaśālinaḥ
tvam eṣāṃ kila sarveṣāṃ viśeṣād balavattaraḥ
17so 'haṃ pakṣaikadeśena vahāmi tvāṃ gataklamaḥ
vimṛśa tvaṃ śanais tāta ko nv atra balavān iti
18kaṇva uvāca
18tasya tad vacanaṃ śrutvā khagasyodarkadāruṇam
akṣobhyaṃ kṣobhayaṃs tārkṣyam uvāca rathacakrabhṛt
19garutman manyase 'tmānaṃ balavantaṃ sudurbalam
alam asmatsamakṣaṃ te stotum ātmānam aṇḍaja
20trailokyam api me kṛtsnam aśaktaṃ dehadhāraṇe
aham evātmanātmānaṃ vahāmi tvāṃ ca dhāraye
21imaṃ tāvan mamaikaṃ tvaṃ bāhuṃ savyetaraṃ vaha
yady enaṃ dhārayasy ekaṃ saphalaṃ te vikatthitam
22tataḥ sa bhagavāṃs tasya skandhe bāhuṃ samāsajat
nipapāta sa bhārārto vihvalo naṣṭacetanaḥ
23yāvān hi bhāraḥ kṛtsnāyāḥ pṛthivyāḥ parvataiḥ saha
ekasyā dehaśākhāyās tāvad bhāram amanyata
24na tv enaṃ pīḍayām āsa balena balavattaraḥ
tato hi jīvitaṃ tasya na vyanīnaśad acyutaḥ
25vipakṣaḥ srastakāyaś ca vicetā vihvalaḥ khagaḥ
mumoca patrāṇi tadā gurubhāraprapīḍitaḥ
26sa viṣṇuṃ śirasā pakṣī praṇamya vinatāsutaḥ
vicetā vihvalo dīnaḥ kiṃ cid vacanam abravīt
27bhagavaṃl lokasārasya sadṛśena vapuṣmatā
bhujena svairamuktena niṣpiṣṭo 'smi mahītale
28kṣantum arhasi me deva vihvalasyālpacetasaḥ
baladāhavidagdhasya pakṣiṇo dhvajavāsinaḥ
29na vijñātaṃ balaṃ deva mayā te paramaṃ vibho
tena manyāmy ahaṃ vīryam ātmano 'sadṛśaṃ paraiḥ
30tataś cakre sa bhagavān prasādaṃ vai garutmataḥ
maivaṃ bhūya iti snehāt tadā cainam uvāca ha
31tathā tvam api gāndhāre yāvat pāṇḍusutān raṇe
nāsādayasi tān vīrāṃs tāvaj jīvasi putraka
32bhīmaḥ praharatāṃ śreṣṭho vāyuputro mahābalaḥ
dhanaṃjayaś cendrasuto na hanyātāṃ tu kaṃ raṇe
33viṣṇur vāyuś ca śakraś ca dharmas tau cāśvināv ubhau
ete devās tvayā kena hetunā śakyam īkṣitum
34tad alaṃ te virodhena śamaṃ gaccha nṛpātmaja
vāsudevena tīrthena kulaṃ rakṣitum arhasi
35pratyakṣo hy asya sarvasya nārado 'yaṃ mahātapāḥ
māhātmyaṃ yat tadā viṣṇor yo 'yaṃ cakragadādharaḥ
36vaiśaṃpāyana uvāca
36duryodhanas tu tac chrutvā niḥśvasan bhṛkuṭīmukhaḥ
rādheyam abhisaṃprekṣya jahāsa svanavat tadā
37kadarthīkṛtya tad vākyam ṛṣeḥ kaṇvasya durmatiḥ
ūruṃ gajakarākāraṃ tāḍayann idam abravīt
38yathaiveśvarasṛṣṭo 'smi yad bhāvi yā ca me gatiḥ
tathā maharṣe vartāmi kiṃ pralāpaḥ kariṣyati