Book 5 Chapter 102
1nārada uvāca
1sūto 'yaṃ mātalir nāma śakrasya dayitaḥ suhṛt
śuciḥ śīlaguṇopetas tejasvī vīryavān balī
2śakrasyāyaṃ sakhā caiva mantrī sārathir eva ca
alpāntaraprabhāvaś ca vāsavena raṇe raṇe
3ayaṃ harisahasreṇa yuktaṃ jaitraṃ rathottamam
devāsureṣu yuddheṣu manasaiva niyacchati
4anena vijitān aśvair dorbhyāṃ jayati vāsavaḥ
anena prahṛte pūrvaṃ balabhit praharaty uta
5asya kanyā varārohā rūpeṇāsadṛśī bhuvi
sattvaśīlaguṇopetā guṇakeśīti viśrutā
6tasyāsya yatnāc caratas trailokyam amaradyute
sumukho bhavataḥ pautro rocate duhituḥ patiḥ
7yadi te rocate saumya bhujagottama māciram
kriyatām āryaka kṣipraṃ buddhiḥ kanyāpratigrahe
8yathā viṣṇukule lakṣmīr yathā svāhā vibhāvasoḥ
kule tava tathaivāstu guṇakeśī sumadhyamā
9pautrasyārthe bhavāṃs tasmād guṇakeśīṃ pratīcchatu
sadṛśīṃ pratirūpasya vāsavasya śacīm iva
10pitṛhīnam api hy enaṃ guṇato varayāmahe
bahumānāc ca bhavatas tathaivairāvatasya ca
sumukhasya guṇaiś caiva śīlaśaucadamādibhiḥ
11abhigamya svayaṃ kanyām ayaṃ dātuṃ samudyataḥ
mātales tasya saṃmānaṃ kartum arho bhavān api
12kaṇva uvāca
12sa tu dīnaḥ prahṛṣṭaś ca prāha nāradam āryakaḥ
vriyamāṇe tathā pautre putre ca nidhanaṃ gate
13na me naitad bahumataṃ devarṣe vacanaṃ tava
sakhā śakrasya saṃyuktaḥ kasyāyaṃ nepsito bhavet
14kāraṇasya tu daurbalyāc cintayāmi mahāmune
asya dehakaras tāta mama putro mahādyute
bhakṣito vainateyena duḥkhārtās tena vai vayam
15punar eva ca tenoktaṃ vainateyena gacchatā
māsenānyena sumukhaṃ bhakṣayiṣya iti prabho
16dhruvaṃ tathā tad bhavitā jānīmas tasya niścayam
tena harṣaḥ pranaṣṭo me suparṇavacanena vai
17mātalis tv abravīd enaṃ buddhir atra kṛtā mayā
jāmātṛbhāvena vṛtaḥ sumukhas tava putrajaḥ
18so 'yaṃ mayā ca sahito nāradena ca pannagaḥ
trilokeśaṃ surapatiṃ gatvā paśyatu vāsavam
19śeṣeṇaivāsya kāryeṇa prajñāsyāmy aham āyuṣaḥ
suparṇasya vighāte ca prayatiṣyāmi sattama
20sumukhaś ca mayā sārdhaṃ deveśam abhigacchatu
kāryasaṃsādhanārthāya svasti te 'stu bhujaṃgama
21tatas te sumukhaṃ gṛhya sarva eva mahaujasaḥ
dadṛśuḥ śakram āsīnaṃ devarājaṃ mahādyutim
22saṃgatyā tatra bhagavān viṣṇur āsīc caturbhujaḥ
tatas tat sarvam ācakhyau nārado mātaliṃ prati
23tataḥ puraṃdaraṃ viṣṇur uvāca bhuvaneśvaram
amṛtaṃ dīyatām asmai kriyatām amaraiḥ samaḥ
24mātalir nāradaś caiva sumukhaś caiva vāsava
labhantāṃ bhavataḥ kāmāt kāmam etaṃ yathepsitam
25puraṃdaro 'tha saṃcintya vainateyaparākramam
viṣṇum evābravīd enaṃ bhavān eva dadātv iti
26viṣṇur uvāca
26īśas tvam asi lokānāṃ carāṇām acarāś ca ye
tvayā dattam adattaṃ kaḥ kartum utsahate vibho
27kaṇva uvāca
27prādāc chakras tatas tasmai pannagāyāyur uttamam
na tv enam amṛtaprāśaṃ cakāra balavṛtrahā
28labdhvā varaṃ tu sumukhaḥ sumukhaḥ saṃbabhūva ha
kṛtadāro yathākāmaṃ jagāma ca gṛhān prati
29nāradas tv āryakaś caiva kṛtakāryau mudā yutau
pratijagmatur abhyarcya devarājaṃ mahādyutim