Book 5 Chapter 101
1nārada uvāca
1iyaṃ bhogavatī nāma purī vāsukipālitā
yādṛśī devarājasya purīvaryāmarāvatī
2eṣa śeṣaḥ sthito nāgo yeneyaṃ dhāryate sadā
tapasā lokamukhyena prabhāvamahatā mahī
3śvetoccayanibhākāro nānāvidhavibhūṣaṇaḥ
sahasraṃ dhārayan mūrdhnāṃ jvālājihvo mahābalaḥ
4iha nānāvidhākārā nānāvidhavibhūṣaṇāḥ
surasāyāḥ sutā nāgā nivasanti gatavyathāḥ
5maṇisvastikacakrāṅkāḥ kamaṇḍalukalakṣaṇāḥ
sahasrasaṃkhyā balinaḥ sarve raudrāḥ svabhāvataḥ
6sahasraśirasaḥ ke cit ke cit pañcaśatānanāḥ
śataśīrṣās tathā ke cit ke cit triśiraso 'pi ca
7dvipañcaśirasaḥ ke cit ke cit saptamukhās tathā
mahābhogā mahākāyāḥ parvatābhogabhoginaḥ
8bahūnīha sahasrāṇi prayutāny arbudāni ca
nāgānām ekavaṃśānāṃ yathāśreṣṭhāṃs tu me śṛṇu
9vāsukis takṣakaś caiva karkoṭakadhanaṃjayau
kālīyo nahuṣaś caiva kambalāśvatarāv ubhau
10bāhyakuṇḍo maṇir nāgas tathaivāpūraṇaḥ khagaḥ
vāmanaś cailapatraś ca kukuraḥ kukuṇas tathā
11āryako nandakaś caiva tathā kalaśapotakau
kailāsakaḥ piñjarako nāgaś cairāvatas tathā
12sumanomukho dadhimukhaḥ śaṅkho nandopanandakau
āptaḥ koṭanakaś caiva śikhī niṣṭhūrikas tathā
13tittirir hastibhadraś ca kumudo mālyapiṇḍakaḥ
dvau padmau puṇḍarīkaś ca puṣpo mudgaraparṇakaḥ
14karavīraḥ pīṭharakaḥ saṃvṛtto vṛtta eva ca
piṇḍāro bilvapatraś ca mūṣikādaḥ śirīṣakaḥ
15dilīpaḥ śaṅkhaśīrṣaś ca jyotiṣko 'thāparājitaḥ
kauravyo dhṛtarāṣṭraś ca kumāraḥ kuśakas tathā
16virajā dhāraṇaś caiva subāhur mukharo jayaḥ
badhirāndhau vikuṇḍaś ca virasaḥ surasas tathā
17ete cānye ca bahavaḥ kaśyapasyātmajāḥ smṛtāḥ
mātale paśya yady atra kaś cit te rocate varaḥ
18kaṇva uvāca
18mātalis tv ekam avyagraḥ satataṃ saṃnirīkṣya vai
papraccha nāradaṃ tatra prītimān iva cābhavat
19sthito ya eṣa purataḥ kauravyasyāryakasya ca
dyutimān darśanīyaś ca kasyaiṣa kulanandanaḥ
20kaḥ pitā jananī cāsya katamasyaiṣa bhoginaḥ
vaṃśasya kasyaiṣa mahān ketubhūta iva sthitaḥ
21praṇidhānena dhairyeṇa rūpeṇa vayasā ca me
manaḥ praviṣṭo devarṣe guṇakeśyāḥ patir varaḥ
22mātaliṃ prītimanasaṃ dṛṣṭvā sumukhadarśanāt
nivedayām āsa tadā māhātmyaṃ janma karma ca
23airāvatakule jātaḥ sumukho nāma nāgarāṭ
āryakasya mataḥ pautro dauhitro vāmanasya ca
24etasya hi pitā nāgaś cikuro nāma mātale
nacirād vainateyena pañcatvam upapāditaḥ
25tato 'bravīt prītamanā mātalir nāradaṃ vacaḥ
eṣa me rucitas tāta jāmātā bhujagottamaḥ
26kriyatām atra yatno hi prītimān asmy anena vai
asya nāgapater dātuṃ priyāṃ duhitaraṃ mune