Book 5 Chapter 100
1nārada uvāca
1idaṃ rasātalaṃ nāma saptamaṃ pṛthivītalam
yatrāste surabhir mātā gavām amṛtasaṃbhavā
2kṣarantī satataṃ kṣīraṃ pṛthivīsārasaṃbhavam
ṣaṇṇāṃ rasānāṃ sāreṇa rasam ekam anuttamam
3amṛtenābhitṛptasya sāram udgirataḥ purā
pitāmahasya vadanād udatiṣṭhad aninditā
4yasyāḥ kṣīrasya dhārāyā nipatantyā mahītale
hradaḥ kṛtaḥ kṣīranidhiḥ pavitraṃ param uttamam
5puṣpitasyeva phenasya paryantam anuveṣṭitam
pibanto nivasanty atra phenapā munisattamāḥ
6phenapā nāma nāmnā te phenāhārāś ca mātale
ugre tapasi vartante yeṣāṃ bibhyati devatāḥ
7asyāś catasro dhenvo 'nyā dikṣu sarvāsu mātale
nivasanti diśāpālyo dhārayantyo diśaḥ smṛtāḥ
8pūrvāṃ diśaṃ dhārayate surūpā nāma saurabhī
dakṣiṇāṃ haṃsakā nāma dhārayaty aparāṃ diśam
9paścimā vāruṇī dik ca dhāryate vai subhadrayā
mahānubhāvayā nityaṃ mātale viśvarūpayā
10sarvakāmadughā nāma dhenur dhārayate diśam
uttarāṃ mātale dharmyāṃ tathailavilasaṃjñitām
11āsāṃ tu payasā miśraṃ payo nirmathya sāgare
manthānaṃ mandaraṃ kṛtvā devair asurasaṃhitaiḥ
12uddhṛtā vāruṇī lakṣmīr amṛtaṃ cāpi mātale
uccaiḥśravāś cāśvarājo maṇiratnaṃ ca kaustubham
13sudhāhāreṣu ca sudhāṃ svadhābhojiṣu ca svadhām
amṛtaṃ cāmṛtāśeṣu surabhiḥ kṣarate payaḥ
14atra gāthā purā gītā rasātalanivāsibhiḥ
paurāṇī śrūyate loke gīyate yā manīṣibhiḥ
15na nāgaloke na svarge na vimāne triviṣṭape
parivāsaḥ sukhas tādṛg rasātalatale yathā