Book 5 Chapter 99
1nārada uvāca
1ayaṃ lokaḥ suparṇānāṃ pakṣiṇāṃ pannagāśinām
vikrame gamane bhāre naiṣām asti pariśramaḥ
2vainateyasutaiḥ sūta ṣaḍbhis tatam idaṃ kulam
sumukhena sunāmnā ca sunetreṇa suvarcasā
3surūpapakṣirājena subalena ca mātale
vardhitāni prasūtyā vai vinatākulakartṛbhiḥ
4pakṣirājābhijātyānāṃ sahasrāṇi śatāni ca
kaśyapasya tato vaṃśe jātair bhūtivivardhanaiḥ
5sarve hy ete śriyā yuktāḥ sarve śrīvatsalakṣaṇāḥ
sarve śriyam abhīpsanto dhārayanti balāny uta
6karmaṇā kṣatriyāś caite nirghṛṇā bhogibhojinaḥ
jñātisaṃkṣayakartṛtvād brāhmaṇyaṃ na labhanti vai
7nāmāni caiṣāṃ vakṣyāmi yathā prādhānyataḥ śṛṇu
mātale ślāghyam etad dhi kulaṃ viṣṇuparigraham
8daivataṃ viṣṇur eteṣāṃ viṣṇur eva parāyaṇam
hṛdi caiṣāṃ sadā viṣṇur viṣṇur eva gatiḥ sadā
9suvarṇacūḍo nāgāśī dāruṇaś caṇḍatuṇḍakaḥ
analaś cānilaś caiva viśālākṣo 'tha kuṇḍalī
10kāśyapir dhvajaviṣkambho vainateyo 'tha vāmanaḥ
vātavego diśācakṣur nimeṣo nimiṣas tathā
11trivāraḥ saptavāraś ca vālmīkir dvīpakas tathā
daityadvīpaḥ sariddvīpaḥ sārasaḥ padmakesaraḥ
12sumukhaḥ sukhaketuś ca citrabarhas tathānaghaḥ
meghakṛt kumudo dakṣaḥ sarpāntaḥ somabhojanaḥ
13gurubhāraḥ kapotaś ca sūryanetraś cirāntakaḥ
viṣṇudhanvā kumāraś ca paribarho haris tathā
14susvaro madhuparkaś ca hemavarṇas tathaiva ca
malayo mātariśvā ca niśākaradivākarau
15ete pradeśamātreṇa mayoktā garuḍātmajāḥ
prādhānyato 'tha yaśasā kīrtitāḥ prāṇataś ca te
16yady atra na ruciḥ kā cid ehi gacchāva mātale
taṃ nayiṣyāmi deśaṃ tvāṃ ruciṃ yatropalapsyase