Book 5 Chapter 98
1nārada uvāca
1hiraṇyapuram ity etat khyātaṃ puravaraṃ mahat
daityānāṃ dānavānāṃ ca māyāśatavicāriṇām
2analpena prayatnena nirmitaṃ viśvakarmaṇā
mayena manasā sṛṣṭaṃ pātālatalam āśritam
3atra māyāsahasrāṇi vikurvāṇā mahaujasaḥ
dānavā nivasanti sma śūrā dattavarāḥ purā
4naite śakreṇa nānyena varuṇena yamena vā
śakyante vaśam ānetuṃ tathaiva dhanadena ca
5asurāḥ kālakhañjāś ca tathā viṣṇupadodbhavāḥ
nairṛtā yātudhānāś ca brahmavedodbhavāś ca ye
6daṃṣṭriṇo bhīmarūpāś ca nivasanty ātmarakṣiṇaḥ
māyāvīryopasaṃpannā nivasanty ātmarakṣiṇaḥ
7nivātakavacā nāma dānavā yuddhadurmadāḥ
jānāsi ca yathā śakro naitāñ śaknoti bādhitum
8bahuśo mātale tvaṃ ca tava putraś ca gomukhaḥ
nirbhagno devarājaś ca sahaputraḥ śacīpatiḥ
9paśya veśmāni raukmāṇi mātale rājatāni ca
karmaṇā vidhiyuktena yuktāny upagatāni ca
10vaiḍūryaharitānīva pravālarucirāṇi ca
arkasphaṭikaśubhrāṇi vajrasārojjvalāni ca
11pārthivānīva cābhānti punar nagamayāni ca
śailānīva ca dṛśyante tārakāṇīva cāpy uta
12sūryarūpāṇi cābhānti dīptāgnisadṛśāni ca
maṇijālavicitrāṇi prāṃśūni nibiḍāni ca
13naitāni śakyaṃ nirdeṣṭuṃ rūpato dravyatas tathā
guṇataś caiva siddhāni pramāṇaguṇavanti ca
14ākrīḍān paśya daityānāṃ tathaiva śayanāny uta
ratnavanti mahārhāṇi bhājanāny āsanāni ca
15jaladābhāṃs tathā śailāṃs toyaprasravaṇānvitān
kāmapuṣpaphalāṃś caiva pādapān kāmacāriṇaḥ
16mātale kaś cid atrāpi rucitas te varo bhavet
atha vānyāṃ diśaṃ bhūmer gacchāva yadi manyase
17kaṇva uvāca
17mātalis tv abravīd enaṃ bhāṣamāṇaṃ tathāvidham
devarṣe naiva me kāryaṃ vipriyaṃ tridivaukasām
18nityānuṣaktavairā hi bhrātaro devadānavāḥ
aripakṣeṇa saṃbandhaṃ rocayiṣyāmy ahaṃ katham
19anyatra sādhu gacchāvo draṣṭuṃ nārhāmi dānavān
jānāmi tu tathātmānaṃ ditsātmakamalaṃ yathā