Book 5 Chapter 86
1duryodhana uvāca
1yad āha viduraḥ kṛṣṇe sarvaṃ tat satyam ucyate
anurakto hy asaṃhāryaḥ pārthān prati janārdanaḥ
2yat tu satkārasaṃyuktaṃ deyaṃ vasu janārdane
anekarūpaṃ rājendra na tad deyaṃ kadā cana
3deśaḥ kālas tathāyukto na hi nārhati keśavaḥ
maṃsyaty adhokṣajo rājan bhayād arcati mām iti
4avamānaś ca yatra syāt kṣatriyasya viśāṃ pate
na tat kuryād budhaḥ kāryam iti me niścitā matiḥ
5sa hi pūjyatamo devaḥ kṛṣṇaḥ kamalalocanaḥ
trayāṇām api lokānāṃ viditaṃ mama sarvathā
6na tu tasmin pradeyaṃ syāt tathā kāryagatiḥ prabho
vigrahaḥ samupārabdho na hi śāmyaty avigrahāt
7vaiśaṃpāyana uvāca
7tasya tad vacanaṃ śrutvā bhīṣmaḥ kurupitāmahaḥ
vaicitravīryaṃ rājānam idaṃ vacanam abravīt
8satkṛto 'satkṛto vāpi na krudhyeta janārdanaḥ
nālam anyam avajñātum avajñāto 'pi keśavaḥ
9yat tu kāryaṃ mahābāho manasā kāryatāṃ gatam
sarvopāyair na tac chakyaṃ kena cit kartum anyathā
10sa yad brūyān mahābāhus tat kāryam aviśaṅkayā
vāsudevena tīrthena kṣipraṃ saṃśāmya pāṇḍavaiḥ
11dharmyam arthyaṃ sa dharmātmā dhruvaṃ vaktā janārdanaḥ
tasmin vācyāḥ priyā vāco bhavatā bāndhavaiḥ saha
12duryodhana uvāca
12na paryāyo 'sti yad rājañ śriyaṃ niṣkevalām aham
taiḥ sahemām upāśnīyāṃ jīvañ jīvaiḥ pitāmaha
13idaṃ tu sumahat kāryaṃ śṛṇu me yat samarthitam
parāyaṇaṃ pāṇḍavānāṃ niyaṃsyāmi janārdanam
14tasmin baddhe bhaviṣyanti vṛṣṇayaḥ pṛthivī tathā
pāṇḍavāś ca vidheyā me sa ca prātar iheṣyati
15atropāyaṃ yathā samyaṅ na budhyeta janārdanaḥ
na cāpāyo bhavet kaś cit tad bhavān prabravītu me
16vaiśaṃpāyana uvāca
16tasya tad vacanaṃ śrutvā ghoraṃ kṛṣṇābhisaṃhitam
dhṛtarāṣṭraḥ sahāmātyo vyathito vimanābhavat
17tato duryodhanam idaṃ dhṛtarāṣṭro 'bravīd vacaḥ
maivaṃ vocaḥ prajāpāla naiṣa dharmaḥ sanātanaḥ
18dūtaś ca hi hṛṣīkeśaḥ saṃbandhī ca priyaś ca naḥ
apāpaḥ kauraveyeṣu kathaṃ bandhanam arhati
19bhīṣma uvāca
19parīto dhṛtarāṣṭrāyaṃ tava putraḥ sumandadhīḥ
vṛṇoty anarthaṃ na tv arthaṃ yācyamānaḥ suhṛdgaṇaiḥ
20imam utpathi vartantaṃ pāpaṃ pāpānubandhinam
vākyāni suhṛdāṃ hitvā tvam apy asyānuvartase
21kṛṣṇam akliṣṭakarmāṇam āsādyāyaṃ sudurmatiḥ
tava putraḥ sahāmātyaḥ kṣaṇena na bhaviṣyati
22pāpasyāsya nṛśaṃsasya tyaktadharmasya durmateḥ
notsahe 'narthasaṃyuktāṃ vācaṃ śrotuṃ kathaṃ cana
23vaiśaṃpāyana uvāca
23ity uktvā bharataśreṣṭho vṛddhaḥ paramamanyumān
utthāya tasmāt prātiṣṭhad bhīṣmaḥ satyaparākramaḥ