Book 5 Chapter 85
1vidura uvāca
1rājan bahumataś cāsi trailokyasyāpi sattamaḥ
saṃbhāvitaś ca lokasya saṃmataś cāsi bhārata
2yat tvam evaṃgate brūyāḥ paścime vayasi sthitaḥ
śāstrād vā supratarkād vā susthiraḥ sthaviro hy asi
3lekhāśmanīva bhāḥ sūrye mahormir iva sāgare
dharmas tvayi mahān rājann iti vyavasitāḥ prajāḥ
4sadaiva bhāvito loko guṇaughais tava pārthiva
guṇānāṃ rakṣaṇe nityaṃ prayatasva sabāndhavaḥ
5ārjavaṃ pratipadyasva mā bālyād bahudhā naśīḥ
rājyaṃ putrāṃś ca pautrāṃś ca suhṛdaś cāpi supriyān
6yat tvaṃ ditsasi kṛṣṇāya rājann atithaye bahu
etad anyac ca dāśārhaḥ pṛthivīm api cārhati
7na tu tvaṃ dharmam uddiśya tasya vā priyakāraṇāt
etad icchasi kṛṣṇāya satyenātmānam ālabhe
8māyaiṣātattvam evaitac chadmaitad bhūridakṣiṇa
jānāmi te mataṃ rājan gūḍhaṃ bāhyena karmaṇā
9pañca pañcaiva lipsanti grāmakān pāṇḍavā nṛpa
na ca ditsasi tebhyas tāṃs tac chamaṃ kaḥ kariṣyati
10arthena tu mahābāhuṃ vārṣṇeyaṃ tvaṃ jihīrṣasi
anenaivābhyupāyena pāṇḍavebhyo bibhitsasi
11na ca vittena śakyo 'sau nodyamena na garhayā
anyo dhanaṃjayāt kartum etat tattvaṃ bravīmi te
12veda kṛṣṇasya māhātmyaṃ vedāsya dṛḍhabhaktitām
atyājyam asya jānāmi prāṇais tulyaṃ dhanaṃjayam
13anyat kumbhād apāṃ pūrṇād anyat pādāvasecanāt
anyat kuśalasaṃpraśnān naiṣiṣyati janārdanaḥ
14yat tv asya priyam ātithyaṃ mānārhasya mahātmanaḥ
tad asmai kriyatāṃ rājan mānārho hi janārdanaḥ
15āśaṃsamānaḥ kalyāṇaṃ kurūn abhyeti keśavaḥ
yenaiva rājann arthena tad evāsmā upākuru
16śamam icchati dāśārhas tava duryodhanasya ca
pāṇḍavānāṃ ca rājendra tad asya vacanaṃ kuru
17pitāsi rājan putrās te vṛddhas tvaṃ śiśavaḥ pare
vartasva pitṛvat teṣu vartante te hi putravat