Book 5 Chapter 84
1dhṛtarāṣṭra uvāca
1upaplavyād iha kṣattar upayāto janārdanaḥ
vṛkasthale nivasati sa ca prātar iheṣyati
2āhukānām adhipatiḥ purogaḥ sarvasātvatām
mahāmanā mahāvīryo mahāmātro janārdanaḥ
3sphītasya vṛṣṇivaṃśasya bhartā goptā ca mādhavaḥ
trayāṇām api lokānāṃ bhagavān prapitāmahaḥ
4vṛṣṇyandhakāḥ sumanaso yasya prajñām upāsate
ādityā vasavo rudrā yathā buddhiṃ bṛhaspateḥ
5tasmai pūjāṃ prayokṣyāmi dāśārhāya mahātmane
pratyakṣaṃ tava dharmajña tan me kathayataḥ śṛṇu
6ekavarṇaiḥ sukṛṣṇāṅgair bāhlijātair hayottamaiḥ
caturyuktān rathāṃs tasmai raukmān dāsyāmi ṣoḍaśa
7nityaprabhinnān mātaṅgān īṣādantān prahāriṇaḥ
aṣṭānucaram ekaikam aṣṭau dāsyāmi keśave
8dāsīnām aprajātānāṃ śubhānāṃ rukmavarcasām
śatam asmai pradāsyāmi dāsānām api tāvataḥ
9āvikaṃ bahu susparśaṃ pārvatīyair upāhṛtam
tad apy asmai pradāsyāmi sahasrāṇi daśāṣṭa ca
10ajinānāṃ sahasrāṇi cīnadeśodbhavāni ca
tāny apy asmai pradāsyāmi yāvad arhati keśavaḥ
11divā rātrau ca bhāty eṣa sutejā vimalo maṇiḥ
tam apy asmai pradāsyāmi tam apy arhati keśavaḥ
12ekenāpi pataty ahnā yojanāni caturdaśa
yānam aśvatarīyuktaṃ dāsye tasmai tad apy aham
13yāvanti vāhanāny asya yāvantaḥ puruṣāś ca te
tato 'ṣṭaguṇam apy asmai bhojyaṃ dāsyāmy ahaṃ sadā
14mama putrāś ca pautrāś ca sarve duryodhanād ṛte
pratyudyāsyanti dāśārhaṃ rathair mṛṣṭair alaṃkṛtāḥ
15svalaṃkṛtāś ca kalyāṇyaḥ pādair eva sahasraśaḥ
vāramukhyā mahābhāgaṃ pratyudyāsyanti keśavam
16nagarād api yāḥ kāś cid gamiṣyanti janārdanam
draṣṭuṃ kanyāś ca kalyāṇyas tāś ca yāsyanty anāvṛtāḥ
17sastrīpuruṣabālaṃ hi nagaraṃ madhusūdanam
udīkṣate mahātmānaṃ bhānumantam iva prajāḥ
18mahādhvajapatākāś ca kriyantāṃ sarvatodiśam
jalāvasikto virajāḥ panthās tasyeti cānvaśāt
19duḥśāsanasya ca gṛhaṃ duryodhanagṛhād varam
tad asya kriyatāṃ kṣipraṃ susaṃmṛṣṭam alaṃkṛtam
20etad dhi rucirākāraiḥ prāsādair upaśobhitam
śivaṃ ca ramaṇīyaṃ ca sarvartu sumahādhanam
21sarvam asmin gṛhe ratnaṃ mama duryodhanasya ca
yad yad arhet sa vārṣṇeyas tat tad deyam asaṃśayam