Book 5 Chapter 81
1arjuna uvāca
1kurūṇām adya sarveṣāṃ bhavān suhṛd anuttamaḥ
saṃbandhī dayito nityam ubhayoḥ pakṣayor api
2pāṇḍavair dhārtarāṣṭrāṇāṃ pratipādyam anāmayam
samarthaḥ praśamaṃ caiṣāṃ kartuṃ tvam asi keśava
3tvam itaḥ puṇḍarīkākṣa suyodhanam amarṣaṇam
śāntyarthaṃ bhārataṃ brūyā yat tad vācyam amitrahan
4tvayā dharmārthayuktaṃ ced uktaṃ śivam anāmayam
hitaṃ nādāsyate bālo diṣṭasya vaśam eṣyati
5bhagavān uvāca
5dharmyam asmaddhitaṃ caiva kurūṇāṃ yad anāmayam
eṣa yāsyāmi rājānaṃ dhṛtarāṣṭram abhīpsayā
6vaiśaṃpāyana uvāca
6tato vyapete tamasi sūrye vimala udgate
maitre muhūrte saṃprāpte mṛdvarciṣi divākare
7kaumude māsi revatyāṃ śaradante himāgame
sphītasasyasukhe kāle kalyaḥ sattvavatāṃ varaḥ
8maṅgalyāḥ puṇyanirghoṣā vācaḥ śṛṇvaṃś ca sūnṛtāḥ
brāhmaṇānāṃ pratītānām ṛṣīṇām iva vāsavaḥ
9kṛtvā paurvāhṇikaṃ kṛtyaṃ snātaḥ śucir alaṃkṛtaḥ
upatasthe vivasvantaṃ pāvakaṃ ca janārdanaḥ
10ṛṣabhaṃ pṛṣṭha ālabhya brāhmaṇān abhivādya ca
agniṃ pradakṣiṇaṃ kṛtvā paśyan kalyāṇam agrataḥ
11tat pratijñāya vacanaṃ pāṇḍavasya janārdanaḥ
śiner naptāram āsīnam abhyabhāṣata sātyakim
12ratha āropyatāṃ śaṅkhaś cakraṃ ca gadayā saha
upāsaṅgāś ca śaktyaś ca sarvapraharaṇāni ca
13duryodhano hi duṣṭātmā karṇaś ca sahasaubalaḥ
na ca śatrur avajñeyaḥ prākṛto 'pi balīyasā
14tatas tan matam ājñāya keśavasya puraḥsarāḥ
prasasrur yojayiṣyanto rathaṃ cakragadābhṛtaḥ
15taṃ dīptam iva kālāgnim ākāśagam ivādhvagam
candrasūryaprakāśābhyāṃ cakrābhyāṃ samalaṃkṛtam
16ardhacandraiś ca candraiś ca matsyaiḥ samṛgapakṣibhiḥ
puṣpaiś ca vividhaiś citraṃ maṇiratnaiś ca sarvaśaḥ
17taruṇādityasaṃkāśaṃ bṛhantaṃ cārudarśanam
maṇihemavicitrāṅgaṃ sudhvajaṃ supatākinam
18sūpaskaram anādhṛṣyaṃ vaiyāghraparivāraṇam
yaśoghnaṃ pratyamitrāṇāṃ yadūnāṃ nandivardhanam
19vājibhiḥ sainyasugrīvameghapuṣpabalāhakaiḥ
snātaiḥ saṃpādayāṃ cakruḥ saṃpannaiḥ sarvasaṃpadā
20mahimānaṃ tu kṛṣṇasya bhūya evābhivardhayan
sughoṣaḥ patagendreṇa dhvajena yuyuje rathaḥ
21taṃ meruśikharaprakhyaṃ meghadundubhinisvanam
āruroha rathaṃ śaurir vimānam iva puṇyakṛt
22tataḥ sātyakim āropya prayayau puruṣottamaḥ
pṛthivīṃ cāntarikṣaṃ ca rathaghoṣeṇa nādayan
23vyapoḍhābhraghanaḥ kālaḥ kṣaṇena samapadyata
śivaś cānuvavau vāyuḥ praśāntam abhavad rajaḥ
24pradakṣiṇānulomāś ca maṅgalyā mṛgapakṣiṇaḥ
prayāṇe vāsudevasya babhūvur anuyāyinaḥ
25maṅgalyārthapadaiḥ śabdair anvavartanta sarvaśaḥ
sārasāḥ śatapatrāś ca haṃsāś ca madhusūdanam
26mantrāhutimahāhomair hūyamānaś ca pāvakaḥ
pradakṣiṇaśikho bhūtvā vidhūmaḥ samapadyata
27vasiṣṭho vāmadevaś ca bhūridyumno gayaḥ krathaḥ
śukranāradavālmīkā marutaḥ kuśiko bhṛguḥ
28brahmadevarṣayaś caiva kṛṣṇaṃ yadusukhāvaham
pradakṣiṇam avartanta sahitā vāsavānujam
29evam etair mahābhāgair maharṣigaṇasādhubhiḥ
pūjitaḥ prayayau kṛṣṇaḥ kurūṇāṃ sadanaṃ prati
30taṃ prayāntam anuprāyāt kuntīputro yudhiṣṭhiraḥ
bhīmasenārjunau cobhau mādrīputrau ca pāṇḍavau
31cekitānaś ca vikrānto dhṛṣṭaketuś ca cedipaḥ
drupadaḥ kāśirājaś ca śikhaṇḍī ca mahārathaḥ
32dhṛṣṭadyumnaḥ saputraś ca virāṭaḥ kekayaiḥ saha
saṃsādhanārthaṃ prayayuḥ kṣatriyāḥ kṣatriyarṣabham
33tato 'nuvrajya govindaṃ dharmarājo yudhiṣṭhiraḥ
rājñāṃ sakāśe dyutimān uvācedaṃ vacas tadā
34yo naiva kāmān na bhayān na lobhān nārthakāraṇāt
anyāyam anuvarteta sthirabuddhir alolupaḥ
35dharmajño dhṛtimān prājñaḥ sarvabhūteṣu keśavaḥ
īśvaraḥ sarvabhūtānāṃ devadevaḥ pratāpavān
36taṃ sarvaguṇasaṃpannaṃ śrīvatsakṛtalakṣaṇam
saṃpariṣvajya kaunteyaḥ saṃdeṣṭum upacakrame
37yā sā bālyāt prabhṛty asmān paryavardhayatābalā
upavāsatapaḥśīlā sadā svastyayane ratā
38devatātithipūjāsu guruśuśrūṣaṇe ratā
vatsalā priyaputrā ca priyāsmākaṃ janārdana
39suyodhanabhayād yā no 'trāyatāmitrakarśana
mahato mṛtyusaṃbādhād uttaran naur ivārṇavāt
40asmatkṛte ca satataṃ yayā duḥkhāni mādhava
anubhūtāny aduḥkhārhā tāṃ sma pṛccher anāmayam
41bhṛśam āśvāsayeś caināṃ putraśokapariplutām
abhivādya svajethāś ca pāṇḍavān parikīrtayan
42ūḍhāt prabhṛti duḥkhāni śvaśurāṇām ariṃdama
nikārān atadarhā ca paśyantī duḥkham aśnute
43api jātu sa kālaḥ syāt kṛṣṇa duḥkhaviparyayaḥ
yad ahaṃ mātaraṃ kliṣṭāṃ sukhe dadhyām ariṃdama
44pravrajanto 'nvadhāvat sā kṛpaṇā putragṛddhinī
rudatīm apahāyainām upagacchāma yad vanam
45na nūnaṃ mriyate duḥkhaiḥ sā cej jīvati keśava
tathā putrādhibhir gāḍham ārtā hy ānartasatkṛtā
46abhivādyā tu sā kṛṣṇa tvayā madvacanād vibho
dhṛtarāṣṭraś ca kauravyo rājānaś ca vayo 'dhikāḥ
47bhīṣmaṃ droṇaṃ kṛpaṃ caiva mahārājaṃ ca bāhlikam
drauṇiṃ ca somadattaṃ ca sarvāṃś ca bharatān pṛthak
48viduraṃ ca mahāprājñaṃ kurūṇāṃ mantradhāriṇam
agādhabuddhiṃ dharmajñaṃ svajethā madhusūdana
49ity uktvā keśavaṃ tatra rājamadhye yudhiṣṭhiraḥ
anujñāto nivavṛte kṛṣṇaṃ kṛtvā pradakṣiṇam
50vrajann eva tu bībhatsuḥ sakhāyaṃ puruṣarṣabham
abravīt paravīraghnaṃ dāśārham aparājitam
51yad asmākaṃ vibho vṛttaṃ purā vai mantraniścaye
ardharājyasya govinda viditaṃ sarvarājasu
52tac ced dadyād asaṅgena satkṛtyānavamanya ca
priyaṃ me syān mahābāho mucyeran mahato bhayāt
53ataś ced anyathā kartā dhārtarāṣṭro 'nupāyavit
antaṃ nūnaṃ kariṣyāmi kṣatriyāṇāṃ janārdana
54evam ukte pāṇḍavena paryahṛṣyad vṛkodaraḥ
muhur muhuḥ krodhavaśāt prāvepata ca pāṇḍavaḥ
55vepamānaś ca kaunteyaḥ prākrośan mahato ravān
dhanaṃjayavacaḥ śrutvā harṣotsiktamanā bhṛśam
56tasya taṃ ninadaṃ śrutvā saṃprāvepanta dhanvinaḥ
vāhanāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ
57ity uktvā keśavaṃ tatra tathā coktvā viniścayam
anujñāto nivavṛte pariṣvajya janārdanam
58teṣu rājasu sarveṣu nivṛtteṣu janārdanaḥ
tūrṇam abhyapatad dhṛṣṭaḥ sainyasugrīvavāhanaḥ
59te hayā vāsudevasya dārukeṇa pracoditāḥ
panthānam ācemur iva grasamānā ivāmbaram
60athāpaśyan mahābāhur ṛṣīn adhvani keśavaḥ
brāhmyā śriyā dīpyamānān sthitān ubhayataḥ pathi
61so 'vatīrya rathāt tūrṇam abhivādya janārdanaḥ
yathāvat tān ṛṣīn sarvān abhyabhāṣata pūjayan
62kaccil lokeṣu kuśalaṃ kaccid dharmaḥ svanuṣṭhitaḥ
brāhmaṇānāṃ trayo varṇāḥ kaccit tiṣṭhanti śāsane
63tebhyaḥ prayujya tāṃ pūjāṃ provāca madhusūdanaḥ
bhagavantaḥ kva saṃsiddhāḥ kā vīthī bhavatām iha
64kiṃ vā bhagavatāṃ kāryam ahaṃ kiṃ karavāṇi vaḥ
kenārthenopasaṃprāptā bhagavanto mahītalam
65tam abravīj jāmadagnya upetya madhusūdanam
pariṣvajya ca govindaṃ purā sucarite sakhā
66devarṣayaḥ puṇyakṛto brāhmaṇāś ca bahuśrutāḥ
rājarṣayaś ca dāśārha mānayantas tapasvinaḥ
67devāsurasya draṣṭāraḥ purāṇasya mahādyute
sametaṃ pārthivaṃ kṣatraṃ didṛkṣantaś ca sarvataḥ
68sabhāsadaś ca rājānas tvāṃ ca satyaṃ janārdana
etan mahat prekṣaṇīyaṃ draṣṭuṃ gacchāma keśava
69dharmārthasahitā vācaḥ śrotum icchāma mādhava
tvayocyamānāḥ kuruṣu rājamadhye paraṃtapa
70bhīṣmadroṇādayaś caiva viduraś ca mahāmatiḥ
tvaṃ ca yādavaśārdūla sabhāyāṃ vai sameṣyatha
71tava vākyāni divyāni tatra teṣāṃ ca mādhava
śrotum icchāma govinda satyāni ca śubhāni ca
72āpṛṣṭo 'si mahābāho punar drakṣyāmahe vayam
yāhy avighnena vai vīra drakṣyāmas tvāṃ sabhāgatam