Book 5 Chapter 78
1nakula uvāca
1uktaṃ bahuvidhaṃ vākyaṃ dharmarājena mādhava
dharmajñena vadānyena dharmayuktaṃ ca tattvataḥ
2matam ājñāya rājñaś ca bhīmasenena mādhava
saṃśamo bāhuvīryaṃ ca khyāpitaṃ mādhavātmanaḥ
3tathaiva phalgunenāpi yad uktaṃ tat tvayā śrutam
ātmanaś ca mataṃ vīra kathitaṃ bhavatāsakṛt
4sarvam etad atikramya śrutvā paramataṃ bhavān
yat prāptakālaṃ manyethās tat kuryāḥ puruṣottama
5tasmiṃs tasmin nimitte hi mataṃ bhavati keśava
prāptakālaṃ manuṣyeṇa svayaṃ kāryam ariṃdama
6anyathā cintito hy arthaḥ punar bhavati so 'nyathā
anityamatayo loke narāḥ puruṣasattama
7anyathā buddhayo hy āsann asmāsu vanavāsiṣu
adṛśyeṣv anyathā kṛṣṇa dṛśyeṣu punar anyathā
8asmākam api vārṣṇeya vane vicaratāṃ tadā
na tathā praṇayo rājye yathā saṃprati vartate
9nivṛttavanavāsān naḥ śrutvā vīra samāgatāḥ
akṣauhiṇyo hi saptemās tvatprasādāj janārdana
10imān hi puruṣavyāghrān acintyabalapauruṣān
āttaśastrān raṇe dṛṣṭvā na vyathed iha kaḥ pumān
11sa bhavān kurumadhye taṃ sāntvapūrvaṃ bhayānvitam
brūyād vākyaṃ yathā mando na vyatheta suyodhanaḥ
12yudhiṣṭhiraṃ bhīmasenaṃ bībhatsuṃ cāparājitam
sahadevaṃ ca māṃ caiva tvāṃ ca rāmaṃ ca keśava
13sātyakiṃ ca mahāvīryaṃ virāṭaṃ ca sahātmajam
drupadaṃ ca sahāmātyaṃ dhṛṣṭadyumnaṃ ca pārṣatam
14kāśirājaṃ ca vikrāntaṃ dhṛṣṭaketuṃ ca cedipam
māṃsaśoṇitabhṛn martyaḥ pratiyudhyeta ko yudhi
15sa bhavān gamanād eva sādhayiṣyaty asaṃśayam
iṣṭam arthaṃ mahābāho dharmarājasya kevalam
16viduraś caiva bhīṣmaś ca droṇaś ca sahabāhlikaḥ
śreyaḥ samarthā vijñātum ucyamānaṃ tvayānagha
17te cainam anuneṣyanti dhṛtarāṣṭraṃ janādhipam
taṃ ca pāpasamācāraṃ sahāmātyaṃ suyodhanam
18śrotā cārthasya viduras tvaṃ ca vaktā janārdana
kam ivārthaṃ vivartantaṃ sthāpayetāṃ na vartmani