Book 5 Chapter 77
1bhagavān uvāca
1evam etan mahābāho yathā vadasi pāṇḍava
sarvaṃ tv idaṃ samāyattaṃ bībhatso karmaṇor dvayoḥ
2kṣetraṃ hi rasavac chuddhaṃ karṣakeṇopapāditam
ṛte varṣaṃ na kaunteya jātu nirvartayet phalam
3tatra vai pauruṣaṃ brūyur āsekaṃ yatnakāritam
tatra cāpi dhruvaṃ paśyec choṣaṇaṃ daivakāritam
4tad idaṃ niścitaṃ buddhyā pūrvair api mahātmabhiḥ
daive ca mānuṣe caiva saṃyuktaṃ lokakāraṇam
5ahaṃ hi tat kariṣyāmi paraṃ puruṣakārataḥ
daivaṃ tu na mayā śakyaṃ karma kartuṃ kathaṃ cana
6sa hi dharmaṃ ca satyaṃ ca tyaktvā carati durmatiḥ
na hi saṃtapyate tena tathārūpeṇa karmaṇā
7tāṃ cāpi buddhiṃ pāpiṣṭhāṃ vardhayanty asya mantriṇaḥ
śakuniḥ sūtaputraś ca bhrātā duḥśāsanas tathā
8sa hi tyāgena rājyasya na śamaṃ samupeṣyati
antareṇa vadhāt pārtha sānubandhaḥ suyodhanaḥ
9na cāpi praṇipātena tyaktum icchati dharmarāṭ
yācyamānas tu rājyaṃ sa na pradāsyati durmatiḥ
10na tu manye sa tad vācyo yad yudhiṣṭhiraśāsanam
uktaṃ prayojanaṃ tatra dharmarājena bhārata
11tathā pāpas tu tat sarvaṃ na kariṣyati kauravaḥ
tasmiṃś cākriyamāṇe 'sau lokavadhyo bhaviṣyati
12mama cāpi sa vadhyo vai jagataś cāpi bhārata
yena kaumārake yūyaṃ sarve viprakṛtās tathā
13vipraluptaṃ ca vo rājyaṃ nṛśaṃsena durātmanā
na copaśāmyate pāpaḥ śriyaṃ dṛṣṭvā yudhiṣṭhire
14asakṛc cāpy ahaṃ tena tvatkṛte pārtha bheditaḥ
na mayā tad gṛhītaṃ ca pāpaṃ tasya cikīrṣitam
15jānāsi hi mahābāho tvam apy asya paraṃ matam
priyaṃ cikīrṣamāṇaṃ ca dharmarājasya mām api
16sa jānaṃs tasya cātmānaṃ mama caiva paraṃ matam
ajānann iva cākasmād arjunādyābhiśaṅkase
17yac cāpi paramaṃ divyaṃ tac cāpy avagataṃ tvayā
vidhānavihitaṃ pārtha kathaṃ śarma bhavet paraiḥ
18yat tu vācā mayā śakyaṃ karmaṇā cāpi pāṇḍava
kariṣye tad ahaṃ pārtha na tv āśaṃse śamaṃ paraiḥ
19kathaṃ goharaṇe brūyād icchañ śarma tathāvidham
yācyamāno 'pi bhīṣmeṇa saṃvatsaragate 'dhvani
20tadaiva te parābhūtā yadā saṃkalpitās tvayā
lavaśaḥ kṣaṇaśaś cāpi na ca tuṣṭaḥ suyodhanaḥ
21sarvathā tu mayā kāryaṃ dharmarājasya śāsanam
vibhāvyaṃ tasya bhūyaś ca karma pāpaṃ durātmanaḥ