Book 5 Chapter 76
1arjuna uvāca
1uktaṃ yudhiṣṭhireṇaiva yāvad vācyaṃ janārdana
tava vākyaṃ tu me śrutvā pratibhāti paraṃtapa
2naiva praśamam atra tvaṃ manyase sukaraṃ prabho
lobhād vā dhṛtarāṣṭrasya dainyād vā samupasthitāt
3aphalaṃ manyase cāpi puruṣasya parākramam
na cāntareṇa karmāṇi pauruṣeṇa phalodayaḥ
4tad idaṃ bhāṣitaṃ vākyaṃ tathā ca na tathaiva ca
na caitad evaṃ draṣṭavyam asādhyam iti kiṃ cana
5kiṃ caitan manyase kṛcchram asmākaṃ pāpam āditaḥ
kurvanti teṣāṃ karmāṇi yeṣāṃ nāsti phalodayaḥ
6saṃpādyamānaṃ samyak ca syāt karma saphalaṃ prabho
sa tathā kṛṣṇa vartasva yathā śarma bhavet paraiḥ
7pāṇḍavānāṃ kurūṇāṃ ca bhavān paramakaḥ suhṛt
surāṇām asurāṇāṃ ca yathā vīra prajāpatiḥ
8kurūṇāṃ pāṇḍavānāṃ ca pratipatsva nirāmayam
asmaddhitam anuṣṭhātuṃ na manye tava duṣkaram
9evaṃ cet kāryatām eti kāryaṃ tava janārdana
gamanād evam eva tvaṃ kariṣyasi na saṃśayaḥ
10cikīrṣitam athānyat te tasmin vīra durātmani
bhaviṣyati tathā sarvaṃ yathā tava cikīrṣitam
11śarma taiḥ saha vā no 'stu tava vā yac cikīrṣitam
vicāryamāṇo yaḥ kāmas tava kṛṣṇa sa no guruḥ
12na sa nārhati duṣṭātmā vadhaṃ sasutabāndhavaḥ
yena dharmasute dṛṣṭvā na sā śrīr upamarṣitā
13yac cāpy apaśyatopāyaṃ dharmiṣṭhaṃ madhusūdana
upāyena nṛśaṃsena hṛtā durdyūtadevinā
14kathaṃ hi puruṣo jātaḥ kṣatriyeṣu dhanurdharaḥ
samāhūto nivarteta prāṇatyāge 'py upasthite
15adharmeṇa jitān dṛṣṭvā vane pravrajitāṃs tathā
vadhyatāṃ mama vārṣṇeya nirgato 'sau suyodhanaḥ
16na caitad adbhutaṃ kṛṣṇa mitrārthe yac cikīrṣasi
kriyā kathaṃ nu mukhyā syān mṛdunā vetareṇa vā
17atha vā manyase jyāyān vadhas teṣām anantaram
tad eva kriyatām āśu na vicāryam atas tvayā
18jānāsi hi yathā tena draupadī pāpabuddhinā
parikliṣṭā sabhāmadhye tac ca tasyāpi marṣitam
19sa nāma samyag varteta pāṇḍaveṣv iti mādhava
na me saṃjāyate buddhir bījam uptam ivoṣare
20tasmād yan manyase yuktaṃ pāṇḍavānāṃ ca yad dhitam
tad āśu kuru vārṣṇeya yan naḥ kāryam anantaram