Book 5 Chapter 75
1bhagavān uvāca
1bhāvaṃ jijñāsamāno 'haṃ praṇayād idam abruvam
na cākṣepān na pāṇḍityān na krodhān na vivakṣayā
2vedāhaṃ tava māhātmyam uta te veda yad balam
uta te veda karmāṇi na tvāṃ paribhavāmy aham
3yathā cātmani kalyāṇaṃ saṃbhāvayasi pāṇḍava
sahasraguṇam apy etat tvayi saṃbhāvayāmy aham
4yādṛśe ca kule janma sarvarājābhipūjite
bandhubhiś ca suhṛdbhiś ca bhīma tvam asi tādṛśaḥ
5jijñāsanto hi dharmasya saṃdigdhasya vṛkodara
paryāyaṃ na vyavasyanti daivamānuṣayor janāḥ
6sa eva hetur bhūtvā hi puruṣasyārthasiddhiṣu
vināśe 'pi sa evāsya saṃdigdhaṃ karma pauruṣam
7anyathā paridṛṣṭāni kavibhir doṣadarśibhiḥ
anyathā parivartante vegā iva nabhasvataḥ
8sumantritaṃ sunītaṃ ca nyāyataś copapāditam
kṛtaṃ mānuṣyakaṃ karma daivenāpi virudhyate
9daivam apy akṛtaṃ karma pauruṣeṇa vihanyate
śītam uṣṇaṃ tathā varṣaṃ kṣutpipāse ca bhārata
10yad anyad diṣṭabhāvasya puruṣasya svayaṃkṛtam
tasmād anavarodhaś ca vidyate tatra lakṣaṇam
11lokasya nānyato vṛttiḥ pāṇḍavānyatra karmaṇaḥ
evaṃbuddhiḥ pravarteta phalaṃ syād ubhayānvayāt
12ya evaṃ kṛtabuddhiḥ san karmasv eva pravartate
nāsiddhau vyathate tasya na siddhau harṣam aśnute
13tatreyam arthamātrā me bhīmasena vivakṣitā
naikāntasiddhir mantavyā kurubhiḥ saha saṃyuge
14nātipraṇītaraśmiḥ syāt tathā bhavati paryaye
viṣādam arched glāniṃ vā etadarthaṃ bravīmi te
15śvobhūte dhṛtarāṣṭrasya samīpaṃ prāpya pāṇḍava
yatiṣye praśamaṃ kartuṃ yuṣmadartham ahāpayan
16śamaṃ cet te kariṣyanti tato 'nantaṃ yaśo mama
bhavatāṃ ca kṛtaḥ kāmas teṣāṃ ca śreya uttamam
17te ced abhinivekṣyanti nābhyupaiṣyanti me vacaḥ
kuravo yuddham evātra raudraṃ karma bhaviṣyati
18asmin yuddhe bhīmasena tvayi bhāraḥ samāhitaḥ
dhūr arjunena dhāryā syād voḍhavya itaro janaḥ
19ahaṃ hi yantā bībhatsor bhavitā saṃyuge sati
dhanaṃjayasyaiṣa kāmo na hi yuddhaṃ na kāmaye
20tasmād āśaṅkamāno 'haṃ vṛkodara matiṃ tava
tudann aklībayā vācā tejas te samadīpayam