Book 5 Chapter 72
1bhīmasena uvāca
1yathā yathaiva śāntiḥ syāt kurūṇāṃ madhusūdana
tathā tathaiva bhāṣethā mā sma yuddhena bhīṣayeḥ
2amarṣī nityasaṃrabdhaḥ śreyodveṣī mahāmanāḥ
nograṃ duryodhano vācyaḥ sāmnaivainaṃ samācareḥ
3prakṛtyā pāpasattvaś ca tulyacetāś ca dasyubhiḥ
aiśvaryamadamattaś ca kṛtavairaś ca pāṇḍavaiḥ
4adīrghadarśī niṣṭhūrī kṣeptā krūraparākramaḥ
dīrghamanyur aneyaś ca pāpātmā nikṛtipriyaḥ
5mriyetāpi na bhajyeta naiva jahyāt svakaṃ matam
tādṛśena śamaṃ kṛṣṇa manye paramaduṣkaram
6suhṛdām apy avācīnas tyaktadharmaḥ priyānṛtaḥ
pratihanty eva suhṛdāṃ vācaś caiva manāṃsi ca
7sa manyuvaśam āpannaḥ svabhāvaṃ duṣṭam āsthitaḥ
svabhāvāt pāpam anveti tṛṇais tunna ivoragaḥ
8duryodhano hi yat senaḥ sarvathā viditas tava
yacchīlo yatsvabhāvaś ca yadbalo yatparākramaḥ
9purā prasannāḥ kuravaḥ sahaputrās tathā vayam
indrajyeṣṭhā ivābhūma modamānāḥ sabāndhavāḥ
10duryodhanasya krodhena bhāratā madhusūdana
dhakṣyante śiśirāpāye vanānīva hutāśanaiḥ
11aṣṭādaśeme rājānaḥ prakhyātā madhusūdana
ye samuccicchidur jñātīn suhṛdaś ca sabāndhavān
12asurāṇāṃ samṛddhānāṃ jvalatām iva tejasā
paryāyakāle dharmasya prāpte balir ajāyata
13haihayānām udāvarto nīpānāṃ janamejayaḥ
bahulas tālajaṅghānāṃ kṛmīṇām uddhato vasuḥ
14ajabinduḥ suvīrāṇāṃ surāṣṭrāṇāṃ kuśarddhikaḥ
arkajaś ca balīhānāṃ cīnānāṃ dhautamūlakaḥ
15hayagrīvo videhānāṃ varapraś ca mahaujasām
bāhuḥ sundaravegānāṃ dīptākṣāṇāṃ purūravāḥ
16sahajaś cedimatsyānāṃ pracetānāṃ bṛhadbalaḥ
dhāraṇaś cendravatsānāṃ mukuṭānāṃ vigāhanaḥ
17śamaś ca nandivegānām ity ete kulapāṃsanāḥ
yugānte kṛṣṇa saṃbhūtāḥ kuleṣu puruṣādhamāḥ
18apy ayaṃ naḥ kurūṇāṃ syād yugānte kālasaṃbhṛtaḥ
duryodhanaḥ kulāṅgāro jaghanyaḥ pāpapūruṣaḥ
19tasmān mṛdu śanair enaṃ brūyā dharmārthasaṃhitam
kāmānubandhabahulaṃ nogram ugraparākramam
20api duryodhanaṃ kṛṣṇa sarve vayam adhaścarāḥ
nīcair bhūtvānuyāsyāmo mā sma no bharatā naśan
21apy udāsīnavṛttiḥ syād yathā naḥ kurubhiḥ saha
vāsudeva tathā kāryaṃ na kurūn anayaḥ spṛśet
22vācyaḥ pitāmaho vṛddho ye ca kṛṣṇa sabhāsadaḥ
bhrātṝṇām astu saubhrātraṃ dhārtarāṣṭraḥ praśāmyatām
23aham etad bravīmy evaṃ rājā caiva praśaṃsati
arjuno naiva yuddhārthī bhūyasī hi dayārjune