Book 5 Chapter 71
1bhagavān uvāca
1saṃjayasya śrutaṃ vākyaṃ bhavataś ca śrutaṃ mayā
sarvaṃ jānāmy abhiprāyaṃ teṣāṃ ca bhavataś ca yaḥ
2tava dharmāśritā buddhis teṣāṃ vairāśritā matiḥ
yad ayuddhena labhyeta tat te bahumataṃ bhavet
3na ca tan naiṣṭhikaṃ karma kṣatriyasya viśāṃ pate
āhur āśramiṇaḥ sarve yad bhaikṣaṃ kṣatriyaś caret
4jayo vadho vā saṃgrāme dhātrā diṣṭaḥ sanātanaḥ
svadharmaḥ kṣatriyasyaiṣa kārpaṇyaṃ na praśasyate
5na hi kārpaṇyam āsthāya śakyā vṛttir yudhiṣṭhira
vikramasva mahābāho jahi śatrūn ariṃdama
6atigṛddhāḥ kṛtasnehā dīrghakālaṃ sahoṣitāḥ
kṛtamitrāḥ kṛtabalā dhārtarāṣṭrāḥ paraṃtapa
7na paryāyo 'sti yat sāmyaṃ tvayi kuryur viśāṃ pate
balavattāṃ hi manyante bhīṣmadroṇakṛpādibhiḥ
8yāvac ca mārdavenaitān rājann upacariṣyasi
tāvad ete hariṣyanti tava rājyam ariṃdama
9nānukrośān na kārpaṇyān na ca dharmārthakāraṇāt
alaṃ kartuṃ dhārtarāṣṭrās tava kāmam ariṃdama
10etad eva nimittaṃ te pāṇḍavās tu yathā tvayi
nānvatapyanta kaupīnaṃ tāvat kṛtvāpi duṣkaram
11pitāmahasya droṇasya vidurasya ca dhīmataḥ
paśyatāṃ kurumukhyānāṃ sarveṣām eva tattvataḥ
12dānaśīlaṃ mṛduṃ dāntaṃ dharmakāmam anuvratam
yat tvām upadhinā rājan dyūtenāvañcayat tadā
na cāpatrapate pāpo nṛśaṃsas tena karmaṇā
13tathāśīlasamācāre rājan mā praṇayaṃ kṛthāḥ
vadhyās te sarvalokasya kiṃ punas tava bhārata
14vāgbhis tv apratirūpābhir atudat sakanīyasam
ślāghamānaḥ prahṛṣṭaḥ san bhāṣate bhrātṛbhiḥ saha
15etāvat pāṇḍavānāṃ hi nāsti kiṃ cid iha svakam
nāmadheyaṃ ca gotraṃ ca tad apy eṣāṃ na śiṣyate
16kālena mahatā caiṣāṃ bhaviṣyati parābhavaḥ
prakṛtiṃ te bhajiṣyanti naṣṭaprakṛtayo janāḥ
17etāś cānyāś ca paruṣā vācaḥ sa samudīrayan
ślāghate jñātimadhye sma tvayi pravrajite vanam
18ye tatrāsan samānītās te dṛṣṭvā tvām anāgasam
aśrukaṇṭhā rudantaś ca sabhāyām āsate tadā
19na cainam abhyanandaṃs te rājāno brāhmaṇaiḥ saha
sarve duryodhanaṃ tatra nindanti sma sabhāsadaḥ
20kulīnasya ca yā nindā vadhaś cāmitrakarśana
mahāguṇo vadho rājan na tu nindā kujīvikā
21tadaiva nihato rājan yadaiva nirapatrapaḥ
ninditaś ca mahārāja pṛthivyāṃ sarvarājasu
22īṣatkāryo vadhas tasya yasya cāritram īdṛśam
praskambhanapratistabdhaś chinnamūla iva drumaḥ
23vadhyaḥ sarpa ivānāryaḥ sarvalokasya durmatiḥ
jahy enaṃ tvam amitraghna mā rājan vicikitsithāḥ
24sarvathā tvatkṣamaṃ caitad rocate ca mamānagha
yat tvaṃ pitari bhīṣme ca praṇipātaṃ samācareḥ
25ahaṃ tu sarvalokasya gatvā chetsyāmi saṃśayam
yeṣām asti dvidhābhāvo rājan duryodhanaṃ prati
26madhye rājñām ahaṃ tatra prātipauruṣikān guṇān
tava saṃkīrtayiṣyāmi ye ca tasya vyatikramāḥ
27bruvatas tatra me vākyaṃ dharmārthasahitaṃ hitam
niśamya pārthivāḥ sarve nānājanapadeśvarāḥ
28tvayi saṃpratipatsyante dharmātmā satyavāg iti
tasmiṃś cādhigamiṣyanti yathā lobhād avartata
29garhayiṣyāmi caivainaṃ paurajānapadeṣv api
vṛddhabālān upādāya cāturvarṇyasamāgame
30śamaṃ ced yācamānas tvaṃ na dharmaṃ tatra lapsyase
kurūn vigarhayiṣyanti dhṛtarāṣṭraṃ ca pārthivāḥ
31tasmiṃl lokaparityakte kiṃ kāryam avaśiṣyate
hate duryodhane rājan yad anyat kriyatām iti
32yātvā cāhaṃ kurūn sarvān yuṣmadartham ahāpayan
yatiṣye praśamaṃ kartuṃ lakṣayiṣye ca ceṣṭitam
33kauravāṇāṃ pravṛttiṃ ca gatvā yuddhādhikārikām
niśāmya vinivartiṣye jayāya tava bhārata
34sarvathā yuddham evāham āśaṃsāmi paraiḥ saha
nimittāni hi sarvāṇi tathā prādurbhavanti me
35mṛgāḥ śakuntāś ca vadanti ghoraṃ; hastyaśvamukhyeṣu niśāmukheṣu
ghorāṇi rūpāṇi tathaiva cāgnir; varṇān bahūn puṣyati ghorarūpān
manuṣyalokakṣapaṇo 'tha ghoro; no ced anuprāpta ihāntakaḥ syāt
36śastrāṇi patraṃ kavacān rathāṃś ca; nāgān dhvajāṃś ca pratipādayitvā
yodhāś ca sarve kṛtaniśramās te; bhavantu hastyaśvaratheṣu yattāḥ
sāṃgrāmikaṃ te yad upārjanīyaṃ; sarvaṃ samagraṃ kuru tan narendra
37duryodhano na hy alam adya dātuṃ; jīvaṃs tavaitan nṛpate kathaṃ cit
yat te purastād abhavat samṛddhaṃ; dyūte hṛtaṃ pāṇḍavamukhya rājyam