Book 5 Chapter 70
1vaiśaṃpāyana uvāca
1saṃjaye pratiyāte tu dharmarājo yudhiṣṭhiraḥ
abhyabhāṣata dāśārham ṛṣabhaṃ sarvasātvatām
2ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ me janārdana
na ca tvad anyaṃ paśyāmi yo na āpatsu tārayet
3tvāṃ hi mādhava saṃśritya nirbhayā mohadarpitam
dhārtarāṣṭraṃ sahāmātyaṃ svam aṃśam anuyuñjmahe
4yathā hi sarvāsv āpatsu pāsi vṛṣṇīn ariṃdama
tathā te pāṇḍavā rakṣyāḥ pāhy asmān mahato bhayāt
5bhagavān uvāca
5ayam asmi mahābāho brūhi yat te vivakṣitam
kariṣyāmi hi tat sarvaṃ yat tvaṃ vakṣyasi bhārata
6yudhiṣṭhira uvāca
6śrutaṃ te dhṛtarāṣṭrasya saputrasya cikīrṣitam
etad dhi sakalaṃ kṛṣṇa saṃjayo māṃ yad abravīt
7tan mataṃ dhṛtarāṣṭrasya so 'syātmā vivṛtāntaraḥ
yathoktaṃ dūta ācaṣṭe vadhyaḥ syād anyathā bruvan
8apradānena rājyasya śāntim asmāsu mārgati
lubdhaḥ pāpena manasā carann asamam ātmanaḥ
9yat tad dvādaśa varṣāṇi vane nirvyuṣitā vayam
chadmanā śaradaṃ caikāṃ dhṛtarāṣṭrasya śāsanāt
10sthātā naḥ samaye tasmin dhṛtarāṣṭra iti prabho
nāhāsma samayaṃ kṛṣṇa tad dhi no brāhmaṇā viduḥ
11vṛddho rājā dhṛtarāṣṭraḥ svadharmaṃ nānupaśyati
paśyan vā putragṛddhitvān mandasyānveti śāsanam
12suyodhanamate tiṣṭhan rājāsmāsu janārdana
mithyā carati lubdhaḥ saṃś caran priyam ivātmanaḥ
13ito duḥkhataraṃ kiṃ nu yatrāhaṃ mātaraṃ tataḥ
saṃvidhātuṃ na śaknomi mitrāṇāṃ vā janārdana
14kāśibhiś cedipāñcālair matsyaiś ca madhusūdana
bhavatā caiva nāthena pañca grāmā vṛtā mayā
15kuśasthalaṃ vṛkasthalam āsandī vāraṇāvatam
avasānaṃ ca govinda kiṃ cid evātra pañcamam
16pañca nas tāta dīyantāṃ grāmā vā nagarāṇi vā
vasema sahitā yeṣu mā ca no bharatā naśan
17na ca tān api duṣṭātmā dhārtarāṣṭro 'numanyate
svāmyam ātmani matvāsāv ato duḥkhataraṃ nu kim
18kule jātasya vṛddhasya paravitteṣu gṛdhyataḥ
lobhaḥ prajñānam āhanti prajñā hanti hatā hriyam
19hrīr hatā bādhate dharmaṃ dharmo hanti hataḥ śriyam
śrīr hatā puruṣaṃ hanti puruṣasyāsvatā vadhaḥ
20asvato hi nivartante jñātayaḥ suhṛdartvijaḥ
apuṣpād aphalād vṛkṣād yathā tāta patatriṇaḥ
21etac ca maraṇaṃ tāta yad asmāt patitād iva
jñātayo vinivartante pretasattvād ivāsavaḥ
22nātaḥ pāpīyasīṃ kāṃ cid avasthāṃ śambaro 'bravīt
yatra naivādya na prātar bhojanaṃ pratidṛśyate
23dhanam āhuḥ paraṃ dharmaṃ dhane sarvaṃ pratiṣṭhitam
jīvanti dhanino loke mṛtā ye tv adhanā narāḥ
24ye dhanād apakarṣanti naraṃ svabalam āśritāḥ
te dharmam arthaṃ kāmaṃ ca pramathnanti naraṃ ca tam
25etām avasthāṃ prāpyaike maraṇaṃ vavrire janāḥ
grāmāyaike vanāyaike nāśāyaike pravavrajuḥ
26unmādam eke puṣyanti yānty anye dviṣatāṃ vaśam
dāsyam eke nigacchanti pareṣām arthahetunā
27āpad evāsya maraṇāt puruṣasya garīyasī
śriyo vināśas tad dhy asya nimittaṃ dharmakāmayoḥ
28yad asya dharmyaṃ maraṇaṃ śāśvataṃ lokavartma tat
samantāt sarvabhūtānāṃ na tad atyeti kaś cana
29na tathā bādhyate kṛṣṇa prakṛtyā nirdhano janaḥ
yathā bhadrāṃ śriyaṃ prāpya tayā hīnaḥ sukhaidhitaḥ
30sa tadātmāparādhena saṃprāpto vyasanaṃ mahat
sendrān garhayate devān nātmānaṃ ca kathaṃ cana
31na cāsmin sarvaśāstrāṇi prataranti nigarhaṇām
so 'bhikrudhyati bhṛtyānāṃ suhṛdaś cābhyasūyati
32taṃ tadā manyur evaiti sa bhūyaḥ saṃpramuhyati
sa mohavaśam āpannaḥ krūraṃ karma niṣevate
33pāpakarmātyayāyaiva saṃkaraṃ tena puṣyati
saṃkaro narakāyaiva sā kāṣṭhā pāpakarmaṇām
34na cet prabudhyate kṛṣṇa narakāyaiva gacchati
tasya prabodhaḥ prajñaiva prajñācakṣur na riṣyati
35prajñālābhe hi puruṣaḥ śāstrāṇy evānvavekṣate
śāstranityaḥ punar dharmaṃ tasya hrīr aṅgam uttamam
36hrīmān hi pāpaṃ pradveṣṭi tasya śrīr abhivardhate
śrīmān sa yāvad bhavati tāvad bhavati pūruṣaḥ
37dharmanityaḥ praśāntātmā kāryayogavahaḥ sadā
nādharme kurute buddhiṃ na ca pāpeṣu vartate
38ahrīko vā vimūḍho vā naiva strī na punaḥ pumān
nāsyādhikāro dharme 'sti yathā śūdras tathaiva saḥ
39hrīmān avati devāṃś ca pitṝn ātmānam eva ca
tenāmṛtatvaṃ vrajati sā kāṣṭhā puṇyakarmaṇām
40tad idaṃ mayi te dṛṣṭaṃ pratyakṣaṃ madhusūdana
yathā rājyāt paribhraṣṭo vasāmi vasatīr imāḥ
41te vayaṃ na śriyaṃ hātum alaṃ nyāyena kena cit
atra no yatamānānāṃ vadhaś ced api sādhu tat
42tatra naḥ prathamaḥ kalpo yad vayaṃ te ca mādhava
praśāntāḥ samabhūtāś ca śriyaṃ tān aśnuvīmahi
43tatraiṣā paramā kāṣṭhā raudrakarmakṣayodayā
yad vayaṃ kauravān hatvā tāni rāṣṭrāṇy aśīmahi
44ye punaḥ syur asaṃbaddhā anāryāḥ kṛṣṇa śatravaḥ
teṣām apy avadhaḥ kāryaḥ kiṃ punar ye syur īdṛśāḥ
45jñātayaś ca hi bhūyiṣṭhāḥ sahāyā guravaś ca naḥ
teṣāṃ vadho 'tipāpīyān kiṃ nu yuddhe 'sti śobhanam
46pāpaḥ kṣatriyadharmo 'yaṃ vayaṃ ca kṣatrabāndhavāḥ
sa naḥ svadharmo 'dharmo vā vṛttir anyā vigarhitā
47śūdraḥ karoti śuśrūṣāṃ vaiśyā vipaṇijīvinaḥ
vayaṃ vadhena jīvāmaḥ kapālaṃ brāhmaṇair vṛtam
48kṣatriyaḥ kṣatriyaṃ hanti matsyo matsyena jīvati
śvā śvānaṃ hanti dāśārha paśya dharmo yathāgataḥ
49yuddhe kṛṣṇa kalir nityaṃ prāṇāḥ sīdanti saṃyuge
balaṃ tu nītimātrāya haṭhe jayaparājayau
50nātmacchandena bhūtānāṃ jīvitaṃ maraṇaṃ tathā
nāpy akāle sukhaṃ prāpyaṃ duḥkhaṃ vāpi yadūttama
51eko hy api bahūn hanti ghnanty ekaṃ bahavo 'py uta
śūraṃ kāpuruṣo hanti ayaśasvī yaśasvinam
52jayaś caivobhayor dṛṣṭa ubhayoś ca parājayaḥ
tathaivāpacayo dṛṣṭo vyapayāne kṣayavyayau
53sarvathā vṛjinaṃ yuddhaṃ ko ghnan na pratihanyate
hatasya ca hṛṣīkeśa samau jayaparājayau
54parājayaś ca maraṇān manye naiva viśiṣyate
yasya syād vijayaḥ kṛṣṇa tasyāpy apacayo dhruvam
55antato dayitaṃ ghnanti ke cid apy apare janāḥ
tasyāṅga balahīnasya putrān bhrātṝn apaśyataḥ
nirvedo jīvite kṛṣṇa sarvataś copajāyate
56ye hy eva vīrā hrīmanta āryāḥ karuṇavedinaḥ
ta eva yuddhe hanyante yavīyān mucyate janaḥ
57hatvāpy anuśayo nityaṃ parān api janārdana
anubandhaś ca pāpo 'tra śeṣaś cāpy avaśiṣyate
58śeṣo hi balam āsādya na śeṣam avaśeṣayet
sarvocchede ca yatate vairasyāntavidhitsayā
59jayo vairaṃ prasṛjati duḥkham āste parājitaḥ
sukhaṃ praśāntaḥ svapiti hitvā jayaparājayau
60jātavairaś ca puruṣo duḥkhaṃ svapiti nityadā
anirvṛtena manasā sasarpa iva veśmani
61utsādayati yaḥ sarvaṃ yaśasā sa viyujyate
akīrtiṃ sarvabhūteṣu śāśvatīṃ sa niyacchati
62na hi vairāṇi śāmyanti dīrghakālakṛtāny api
ākhyātāraś ca vidyante pumāṃś cotpadyate kule
63na cāpi vairaṃ vaireṇa keśava vyupaśāmyati
haviṣāgnir yathā kṛṣṇa bhūya evābhivardhate
64ato 'nyathā nāsti śāntir nityam antaram antataḥ
antaraṃ lipsamānānām ayaṃ doṣo nirantaraḥ
65pauruṣeyo hi balavān ādhir hṛdayabādhanaḥ
tasya tyāgena vā śāntir nivṛttyā manaso 'pi vā
66atha vā mūlaghātena dviṣatāṃ madhusūdana
phalanirvṛttir iddhā syāt tan nṛśaṃsataraṃ bhavet
67yā tu tyāgena śāntiḥ syāt tad ṛte vadha eva saḥ
saṃśayāc ca samucchedād dviṣatām ātmanas tathā
68na ca tyaktuṃ tad icchāmo na cecchāmaḥ kulakṣayam
atra yā praṇipātena śāntiḥ saiva garīyasī
69sarvathā yatamānānām ayuddham abhikāṅkṣatām
sāntve pratihate yuddhaṃ prasiddham aparākramam
70pratighātena sāntvasya dāruṇaṃ saṃpravartate
tac chunām iva gopāde paṇḍitair upalakṣitam
71lāṅgūlacālanaṃ kṣveḍaḥ pratirāvo vivartanam
dantadarśanam ārāvas tato yuddhaṃ pravartate
72tatra yo balavān kṛṣṇa jitvā so 'tti tad āmiṣam
evam eva manuṣyeṣu viśeṣo nāsti kaś cana
73sarvathā tv etad ucitaṃ durbaleṣu balīyasām
anādaro virodhaś ca praṇipātī hi durbalaḥ
74pitā rājā ca vṛddhaś ca sarvathā mānam arhati
tasmān mānyaś ca pūjyaś ca dhṛtarāṣṭro janārdana
75putrasnehas tu balavān dhṛtarāṣṭrasya mādhava
sa putravaśam āpannaḥ praṇipātaṃ prahāsyati
76tatra kiṃ manyase kṛṣṇa prāptakālam anantaram
katham arthāc ca dharmāc ca na hīyemahi mādhava
77īdṛśe hy arthakṛcchre 'smin kam anyaṃ madhusūdana
upasaṃpraṣṭum arhāmi tvām ṛte puruṣottama
78priyaś ca priyakāmaś ca gatijñaḥ sarvakarmaṇām
ko hi kṛṣṇāsti nas tvādṛk sarvaniścayavit suhṛt
79vaiśaṃpāyana uvāca
79evam uktaḥ pratyuvāca dharmarājaṃ janārdanaḥ
ubhayor eva vām arthe yāsyāmi kurusaṃsadam
80śamaṃ tatra labheyaṃ ced yuṣmadartham ahāpayan
puṇyaṃ me sumahad rājaṃś caritaṃ syān mahāphalam
81mocayeyaṃ mṛtyupāśāt saṃrabdhān kurusṛñjayān
pāṇḍavān dhārtarāṣṭrāṃś ca sarvāṃ ca pṛthivīm imām
82yudhiṣṭhira uvāca
82na mamaitan mataṃ kṛṣṇa yat tvaṃ yāyāḥ kurūn prati
suyodhanaḥ sūktam api na kariṣyati te vacaḥ
83sametaṃ pārthivaṃ kṣatraṃ suyodhanavaśānugam
teṣāṃ madhyāvataraṇaṃ tava kṛṣṇa na rocaye
84na hi naḥ prīṇayed dravyaṃ na devatvaṃ kutaḥ sukham
na ca sarvāmaraiśvaryaṃ tava rodhena mādhava
85bhagavān uvāca
85jānāmy etāṃ mahārāja dhārtarāṣṭrasya pāpatām
avācyās tu bhaviṣyāmaḥ sarvaloke mahīkṣitām
86na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ
kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ
87atha cet te pravarteran mayi kiṃ cid asāṃpratam
nirdaheyaṃ kurūn sarvān iti me dhīyate matiḥ
88na jātu gamanaṃ tatra bhavet pārtha nirarthakam
arthaprāptiḥ kadā cit syād antato vāpy avācyatā
89yudhiṣṭhira uvāca
89yat tubhyaṃ rocate kṛṣṇa svasti prāpnuhi kauravān
kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmi punarāgatam
90viṣvaksena kurūn gatvā bhāratāñ śamayeḥ prabho
yathā sarve sumanasaḥ saha syāmaḥ sucetasaḥ
91bhrātā cāsi sakhā cāsi bībhatsor mama ca priyaḥ
sauhṛdenāviśaṅkyo 'si svasti prāpnuhi bhūtaye
92asmān vettha parān vettha vetthārthaṃ vettha bhāṣitam
yad yad asmaddhitaṃ kṛṣṇa tat tad vācyaḥ suyodhanaḥ
93yad yad dharmeṇa saṃyuktam upapadyed dhitaṃ vacaḥ
tat tat keśava bhāṣethāḥ sāntvaṃ vā yadi vetarat