Book 5 Chapter 69
1dhṛtarāṣṭra uvāca
1cakṣuṣmatāṃ vai spṛhayāmi saṃjaya; drakṣyanti ye vāsudevaṃ samīpe
vibhrājamānaṃ vapuṣā pareṇa; prakāśayantaṃ pradiśo diśaś ca
2īrayantaṃ bhāratīṃ bhāratānām; abhyarcanīyāṃ śaṃkarīṃ sṛñjayānām
bubhūṣadbhir grahaṇīyām anindyāṃ; parāsūnām agrahaṇīyarūpām
3samudyantaṃ sātvatam ekavīraṃ; praṇetāram ṛṣabhaṃ yādavānām
nihantāraṃ kṣobhaṇaṃ śātravāṇāṃ; muṣṇantaṃ ca dviṣatāṃ vai yaśāṃsi
4draṣṭāro hi kuravas taṃ sametā; mahātmānaṃ śatruhaṇaṃ vareṇyam
bruvantaṃ vācam anṛśaṃsarūpāṃ; vṛṣṇiśreṣṭhaṃ mohayantaṃ madīyān
5ṛṣiṃ sanātanatamaṃ vipaścitaṃ; vācaḥ samudraṃ kalaśaṃ yatīnām
ariṣṭanemiṃ garuḍaṃ suparṇaṃ; patiṃ prajānāṃ bhuvanasya dhāma
6sahasraśīrṣaṃ puruṣaṃ purāṇam; anādimadhyāntam anantakīrtim
śukrasya dhātāram ajaṃ janitraṃ; paraṃ parebhyaḥ śaraṇaṃ prapadye
7trailokyanirmāṇakaraṃ janitraṃ; devāsurāṇām atha nāgarakṣasām
narādhipānāṃ viduṣāṃ pradhānam; indrānujaṃ taṃ śaraṇaṃ prapadye