Book 5 Chapter 68
1dhṛtarāṣṭra uvāca
1bhūyo me puṇḍarīkākṣaṃ saṃjayācakṣva pṛcchate
nāmakarmārthavit tāta prāpnuyāṃ puruṣottamam
2saṃjaya uvāca
2śrutaṃ me tasya devasya nāmanirvacanaṃ śubham
yāvat tatrābhijāne 'ham aprameyo hi keśavaḥ
3vasanāt sarvabhūtānāṃ vasutvād devayonitaḥ
vāsudevas tato vedyo vṛṣatvād vṛṣṇir ucyate
4maunād dhyānāc ca yogāc ca viddhi bhārata mādhavam
sarvatattvalayāc caiva madhuhā madhusūdanaḥ
5kṛṣir bhūvācakaḥ śabdo ṇaś ca nirvṛtivācakaḥ
kṛṣṇas tadbhāvayogāc ca kṛṣṇo bhavati śāśvataḥ
6puṇḍarīkaṃ paraṃ dhāma nityam akṣayam akṣaram
tadbhāvāt puṇḍarīkākṣo dasyutrāsāj janārdanaḥ
7yataḥ sattvaṃ na cyavate yac ca sattvān na hīyate
sattvataḥ sātvatas tasmād ārṣabhād vṛṣabhekṣaṇaḥ
8na jāyate janitryāṃ yad ajas tasmād anīkajit
devānāṃ svaprakāśatvād damād dāmodaraṃ viduḥ
9harṣāt saukhyāt sukhaiśvaryād dhṛṣīkeśatvam aśnute
bāhubhyāṃ rodasī bibhran mahābāhur iti smṛtaḥ
10adho na kṣīyate jātu yasmāt tasmād adhokṣajaḥ
narāṇām ayanāc cāpi tena nārāyaṇaḥ smṛtaḥ
pūraṇāt sadanāc caiva tato 'sau puruṣottamaḥ
11asataś ca sataś caiva sarvasya prabhavāpyayāt
sarvasya ca sadā jñānāt sarvam enaṃ pracakṣate
12satye pratiṣṭhitaḥ kṛṣṇaḥ satyam atra pratiṣṭhitam
satyāt satyaṃ ca govindas tasmāt satyo 'pi nāmataḥ
13viṣṇur vikramaṇād eva jayanāj jiṣṇur ucyate
śāśvatatvād anantaś ca govindo vedanād gavām
14atattvaṃ kurute tattvaṃ tena mohayate prajāḥ
evaṃvidho dharmanityo bhagavān munibhiḥ saha
āgantā hi mahābāhur ānṛśaṃsyārtham acyutaḥ