Book 5 Chapter 67
1dhṛtarāṣṭra uvāca
1kathaṃ tvaṃ mādhavaṃ vettha sarvalokamaheśvaram
katham enaṃ na vedāhaṃ tan mamācakṣva saṃjaya
2saṃjaya uvāca
2vidyā rājan na te vidyā mama vidyā na hīyate
vidyāhīnas tamodhvasto nābhijānāti keśavam
3vidyayā tāta jānāmi triyugaṃ madhusūdanam
kartāram akṛtaṃ devaṃ bhūtānāṃ prabhavāpyayam
4dhṛtarāṣṭra uvāca
4gāvalgaṇe 'tra kā bhaktir yā te nityā janārdane
yayā tvam abhijānāsi triyugaṃ madhusūdanam
5saṃjaya uvāca
5māyāṃ na seve bhadraṃ te na vṛthādharmam ācare
śuddhabhāvaṃ gato bhaktyā śāstrād vedmi janārdanam
6dhṛtarāṣṭra uvāca
6duryodhana hṛṣīkeśaṃ prapadyasva janārdanam
āpto naḥ saṃjayas tāta śaraṇaṃ gaccha keśavam
7duryodhana uvāca
7bhagavān devakīputro lokaṃ cen nihaniṣyati
pravadann arjune sakhyaṃ nāhaṃ gacche 'dya keśavam
8dhṛtarāṣṭra uvāca
8avāg gāndhāri putrās te gacchaty eṣa sudurmatiḥ
īrṣyur durātmā mānī ca śreyasāṃ vacanātigaḥ
9gāndhāry uvāca
9aiśvaryakāma duṣṭātman vṛddhānāṃ śāsanātiga
aiśvaryajīvite hitvā pitaraṃ māṃ ca bāliśa
10vardhayan durhṛdāṃ prītiṃ māṃ ca śokena vardhayan
nihato bhīmasenena smartāsi vacanaṃ pituḥ
11vyāsa uvāca
11dayito 'si rājan kṛṣṇasya dhṛtarāṣṭra nibodha me
yasya te saṃjayo dūto yas tvāṃ śreyasi yokṣyate
12jānāty eṣa hṛṣīkeśaṃ purāṇaṃ yac ca vai navam
śuśrūṣamāṇam ekāgraṃ mokṣyate mahato bhayāt
13vaicitravīrya puruṣāḥ krodhaharṣatamovṛtāḥ
sitā bahuvidhaiḥ pāśair ye na tuṣṭāḥ svakair dhanaiḥ
14yamasya vaśam āyānti kāmamūḍhāḥ punaḥ punaḥ
andhanetrā yathaivāndhā nīyamānāḥ svakarmabhiḥ
15eṣa ekāyanaḥ panthā yena yānti manīṣiṇaḥ
taṃ dṛṣṭvā mṛtyum atyeti mahāṃs tatra na sajjate
16dhṛtarāṣṭra uvāca
16aṅga saṃjaya me śaṃsa panthānam akutobhayam
yena gatvā hṛṣīkeśaṃ prāpnuyāṃ śāntim uttamām
17saṃjaya uvāca
17nākṛtātmā kṛtātmānaṃ jātu vidyāj janārdanam
ātmanas tu kriyopāyo nānyatrendriyanigrahāt
18indriyāṇām udīrṇānāṃ kāmatyāgo 'pramādataḥ
apramādo 'vihiṃsā ca jñānayonir asaṃśayam
19indriyāṇāṃ yame yatto bhava rājann atandritaḥ
buddhiś ca mā te cyavatu niyacchaitāṃ yatas tataḥ
20etaj jñānaṃ vidur viprā dhruvam indriyadhāraṇam
etaj jñānaṃ ca panthāś ca yena yānti manīṣiṇaḥ
21aprāpyaḥ keśavo rājann indriyair ajitair nṛbhiḥ
āgamādhigato yogād vaśī tattve prasīdati