Book 5 Chapter 66
1saṃjaya uvāca
1arjuno vāsudevaś ca dhanvinau paramārcitau
kāmād anyatra saṃbhūtau sarvābhāvāya saṃmitau
2dyām antaraṃ samāsthāya yathāyuktaṃ manasvinaḥ
cakraṃ tad vāsudevasya māyayā vartate vibho
3sāpahnavaṃ pāṇḍaveṣu pāṇḍavānāṃ susaṃmatam
sārāsārabalaṃ jñātvā tat samāsena me śṛṇu
4narakaṃ śambaraṃ caiva kaṃsaṃ caidyaṃ ca mādhavaḥ
jitavān ghorasaṃkāśān krīḍann iva janārdanaḥ
5pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva puruṣottamaḥ
manasaiva viśiṣṭātmā nayaty ātmavaśaṃ vaśī
6bhūyo bhūyo hi yad rājan pṛcchase pāṇḍavān prati
sārāsārabalaṃ jñātuṃ tan me nigadataḥ śṛṇu
7ekato vā jagat kṛtsnam ekato vā janārdanaḥ
sārato jagataḥ kṛtsnād atirikto janārdanaḥ
8bhasma kuryāj jagad idaṃ manasaiva janārdanaḥ
na tu kṛtsnaṃ jagac chaktaṃ bhasma kartuṃ janārdanam
9yataḥ satyaṃ yato dharmo yato hrīr ārjavaṃ yataḥ
tato bhavati govindo yataḥ kṛṣṇas tato jayaḥ
10pṛthivīṃ cāntarikṣaṃ ca divaṃ ca puruṣottamaḥ
viceṣṭayati bhūtātmā krīḍann iva janārdanaḥ
11sa kṛtvā pāṇḍavān satraṃ lokaṃ saṃmohayann iva
adharmaniratān mūḍhān dagdhum icchati te sutān
12kālacakraṃ jagaccakraṃ yugacakraṃ ca keśavaḥ
ātmayogena bhagavān parivartayate 'niśam
13kālasya ca hi mṛtyoś ca jaṅgamasthāvarasya ca
īśate bhagavān ekaḥ satyam etad bravīmi te
14īśann api mahāyogī sarvasya jagato hariḥ
karmāṇy ārabhate kartuṃ kīnāśa iva durbalaḥ
15tena vañcayate lokān māyāyogena keśavaḥ
ye tam eva prapadyante na te muhyanti mānavāḥ