Book 5 Chapter 65
1vaiśaṃpāyana uvāca
1duryodhane dhārtarāṣṭre tad vaco 'pratinandati
tūṣṇīṃbhūteṣu sarveṣu samuttasthur nareśvarāḥ
2utthiteṣu mahārāja pṛthivyāṃ sarvarājasu
rahite saṃjayaṃ rājā paripraṣṭuṃ pracakrame
3āśaṃsamāno vijayaṃ teṣāṃ putravaśānugaḥ
ātmanaś ca pareṣāṃ ca pāṇḍavānāṃ ca niścayam
4dhṛtarāṣṭra uvāca
4gāvalgaṇe brūhi naḥ sāraphalgu; svasenāyāṃ yāvad ihāsti kiṃ cit
tvaṃ pāṇḍavānāṃ nipuṇaṃ vettha sarvaṃ; kim eṣāṃ jyāyaḥ kim u teṣāṃ kanīyaḥ
5tvam etayoḥ sāravit sarvadarśī; dharmārthayor nipuṇo niścayajñaḥ
sa me pṛṣṭaḥ saṃjaya brūhi sarvaṃ; yudhyamānāḥ katare 'smin na santi
6saṃjaya uvāca
6na tvāṃ brūyāṃ rahite jātu kiṃ cid; asūyā hi tvāṃ prasaheta rājan
ānayasva pitaraṃ saṃśitavrataṃ; gāṃdhārīṃ ca mahiṣīm ājamīḍha
7tau te 'sūyāṃ vinayetāṃ narendra; dharmajñau tau nipuṇau niścayajñau
tayos tu tvāṃ saṃnidhau tad vadeyaṃ; kṛtsnaṃ mataṃ vāsudevārjunābhyām
8vaiśaṃpāyana uvāca
8tatas tan matam ājñāya saṃjayasyātmajasya ca
abhyupetya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt
9saṃpṛcchate dhṛtarāṣṭrāya saṃjaya; ācakṣva sarvaṃ yāvad eṣo 'nuyuṅkte
sarvaṃ yāvad vettha tasmin yathāvad; yāthātathyaṃ vāsudeve 'rjune ca