Book 5 Chapter 64
1vaiśaṃpāyana uvāca
1evam uktvā mahāprājño dhṛtarāṣṭraḥ suyodhanam
punar eva mahābhāgaḥ saṃjayaṃ paryapṛcchata
2brūhi saṃjaya yac cheṣaṃ vāsudevād anantaram
yad arjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me
3saṃjaya uvāca
3vāsudevavacaḥ śrutvā kuntīputro dhanaṃjayaḥ
uvāca kāle durdharṣo vāsudevasya śṛṇvataḥ
4pitāmahaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca saṃjaya
droṇaṃ kṛpaṃ ca karṇaṃ ca mahārājaṃ ca bāhlikam
5drauṇiṃ ca somadattaṃ ca śakuniṃ cāpi saubalam
duḥśāsanaṃ śalaṃ caiva purumitraṃ viviṃśatim
6vikarṇaṃ citrasenaṃ ca jayatsenaṃ ca pārthivam
vindānuvindāv āvantyau durmukhaṃ cāpi kauravam
7saindhavaṃ duḥsahaṃ caiva bhūriśravasam eva ca
bhagadattaṃ ca rājānaṃ jalasaṃdhaṃ ca pārthivam
8ye cāpy anye pārthivās tatra yoddhuṃ; samāgatāḥ kauravāṇāṃ priyārtham
mumūrṣavaḥ pāṇḍavāgnau pradīpte; samānītā dhārtarāṣṭreṇa sūta
9yathānyāyaṃ kauśalaṃ vandanaṃ ca; samāgatā madvacanena vācyāḥ
idaṃ brūyāḥ saṃjaya rājamadhye; suyodhanaṃ pāpakṛtāṃ pradhānam
10amarṣaṇaṃ durmatiṃ rājaputraṃ; pāpātmānaṃ dhārtarāṣṭraṃ sulubdham
sarvaṃ mamaitad vacanaṃ samagraṃ; sahāmātyaṃ saṃjaya śrāvayethāḥ
11evaṃ pratiṣṭhāpya dhanaṃjayo māṃ; tato 'rthavad dharmavac cāpi vākyam
provācedaṃ vāsudevaṃ samīkṣya; pārtho dhīmāṃl lohitāntāyatākṣaḥ
12yathā śrutaṃ te vadato mahātmano; madhupravīrasya vacaḥ samāhitam
tathaiva vācyaṃ bhavatā hi madvacaḥ; samāgateṣu kṣitipeṣu sarvaśaḥ
13śarāgnidhūme rathaneminādite; dhanuḥsruveṇāstrabalāpahāriṇā
yathā na homaḥ kriyate mahāmṛdhe; tathā sametya prayatadhvam ādṛtāḥ
14na cet prayacchadhvam amitraghātino; yudhiṣṭhirasyāṃśam abhīpsitaṃ svakam
nayāmi vaḥ svāśvapadātikuñjarān; diśaṃ pitṝṇām aśivāṃ śitaiḥ śaraiḥ
15tato 'ham āmantrya caturbhujaṃ hariṃ; dhanaṃjayaṃ caiva namasya satvaraḥ
javena saṃprāpta ihāmaradyute; tavāntikaṃ prāpayituṃ vaco mahat