Book 5 Chapter 63
1dhṛtarāṣṭra uvāca
1duryodhana vijānīhi yat tvāṃ vakṣyāmi putraka
utpathaṃ manyase mārgam anabhijña ivādhvagaḥ
2pañcānāṃ pāṇḍuputrāṇāṃ yat tejaḥ pramimīṣasi
pañcānām iva bhūtānāṃ mahatāṃ sumahātmanām
3yudhiṣṭhiraṃ hi kaunteyaṃ paraṃ dharmam ihāsthitam
parāṃ gatim asaṃprekṣya na tvaṃ vettum ihārhasi
4bhīmasenaṃ ca kaunteyaṃ yasya nāsti samo bale
raṇāntakaṃ tarkayase mahāvātam iva drumaḥ
5sarvaśastrabhṛtāṃ śreṣṭhaṃ meruṃ śikhariṇām iva
yudhi gāṇḍīvadhanvānaṃ ko nu yudhyeta buddhimān
6dhṛṣṭadyumnaś ca pāñcālyaḥ kam ivādya na śātayet
śatrumadhye śarān muñcan devarāḍ aśanīm iva
7sātyakiś cāpi durdharṣaḥ saṃmato 'ndhakavṛṣṇiṣu
dhvaṃsayiṣyati te senāṃ pāṇḍaveyahite rataḥ
8yaḥ punaḥ pratimānena trīṃl lokān atiricyate
taṃ kṛṣṇaṃ puṇḍarīkākṣaṃ ko nu yudhyeta buddhimān
9ekato hy asya dārāś ca jñātayaś ca sabāndhavāḥ
ātmā ca pṛthivī ceyam ekataś ca dhanaṃjayaḥ
10vāsudevo 'pi durdharṣo yatātmā yatra pāṇḍavaḥ
aviṣahyaṃ pṛthivyāpi tad balaṃ yatra keśavaḥ
11tiṣṭha tāta satāṃ vākye suhṛdām arthavādinām
vṛddhaṃ śāṃtanavaṃ bhīṣmaṃ titikṣasva pitāmaham
12māṃ ca bruvāṇaṃ śuśrūṣa kurūṇām arthavādinam
droṇaṃ kṛpaṃ vikarṇaṃ ca mahārājaṃ ca bāhlikam
13ete hy api yathaivāhaṃ mantum arhasi tāṃs tathā
sarve dharmavido hy ete tulyasnehāś ca bhārata
14yat tad virāṭanagare saha bhrātṛbhir agrataḥ
utsṛjya gāḥ susaṃtrastaṃ balaṃ te samaśīryata
15yac caiva tasmin nagare śrūyate mahad adbhutam
ekasya ca bahūnāṃ ca paryāptaṃ tan nidarśanam
16arjunas tat tathākārṣīt kiṃ punaḥ sarva eva te
sabhrātṝn abhijānīhi vṛttyā ca pratipādaya