Book 5 Chapter 62
1duryodhana uvāca
1sadṛśānāṃ manuṣyeṣu sarveṣāṃ tulyajanmanām
katham ekāntatas teṣāṃ pārthānāṃ manyase jayam
2sarve sma samajātīyāḥ sarve mānuṣayonayaḥ
pitāmaha vijānīṣe pārtheṣu vijayaṃ katham
3nāhaṃ bhavati na droṇe na kṛpe na ca bāhlike
anyeṣu ca narendreṣu parākramya samārabhe
4ahaṃ vaikartanaḥ karṇo bhrātā duḥśāsanaś ca me
pāṇḍavān samare pañca haniṣyāmaḥ śitaiḥ śaraiḥ
5tato rājan mahāyajñair vividhair bhūridakṣiṇaiḥ
brāhmaṇāṃs tarpayiṣyāmi gobhir aśvair dhanena ca
6vidura uvāca
6śakunīnām ihārthāya pāśaṃ bhūmāv ayojayat
kaś cic chākunikas tāta pūrveṣām iti śuśruma
7tasmin dvau śakunau baddhau yugapat samapauruṣau
tāv upādāya taṃ pāśaṃ jagmatuḥ khacarāv ubhau
8tau vihāyasam ākrāntau dṛṣṭvā śākunikas tadā
anvadhāvad anirviṇṇo yena yena sma gacchataḥ
9tathā tam anudhāvantaṃ mṛgayuṃ śakunārthinam
āśramastho muniḥ kaś cid dadarśātha kṛtāhnikaḥ
10tāv antarikṣagau śīghram anuyāntaṃ mahīcaram
ślokenānena kauravya papraccha sa munis tadā
11vicitram idam āścaryaṃ mṛgahan pratibhāti me
plavamānau hi khacarau padātir anudhāvasi
12śākunika uvāca
12pāśam ekam ubhāv etau sahitau harato mama
yatra vai vivadiṣyete tatra me vaśam eṣyataḥ
13vidura uvāca
13tau vivādam anuprāptau śakunau mṛtyusaṃdhitau
vigṛhya ca sudurbuddhī pṛthivyāṃ saṃnipetatuḥ
14tau yudhyamānau saṃrabdhau mṛtyupāśavaśānugau
upasṛtyāparijñāto jagrāha mṛgayus tadā
15evaṃ ye jñātayo 'rtheṣu mitho gacchanti vigraham
te 'mitravaśam āyānti śakunāv iva vigrahāt
16saṃbhojanaṃ saṃkathanaṃ saṃpraśno 'tha samāgamaḥ
etāni jñātikāryāṇi na virodhaḥ kadā cana
17yasmin kāle sumanasaḥ sarve vṛddhān upāsate
siṃhaguptam ivāraṇyam apradhṛṣyā bhavanti te
18ye 'rthaṃ saṃtatam āsādya dīnā iva samāsate
śriyaṃ te saṃprayacchanti dviṣadbhyo bharatarṣabha
19dhūmāyante vyapetāni jvalanti sahitāni ca
dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha
20idam anyat pravakṣyāmi yathā dṛṣṭaṃ girau mayā
śrutvā tad api kauravya yathā śreyas tathā kuru
21vayaṃ kirātaiḥ sahitā gacchāmo girim uttaram
brāhmaṇair devakalpaiś ca vidyājambhakavātikaiḥ
22kuñjabhūtaṃ giriṃ sarvam abhito gandhamādanam
dīpyamānauṣadhigaṇaṃ siddhagandharvasevitam
23tatra paśyāmahe sarve madhu pītam amākṣikam
maruprapāte viṣame niviṣṭaṃ kumbhasaṃmitam
24āśīviṣai rakṣyamāṇaṃ kuberadayitaṃ bhṛśam
yat prāśya puruṣo martyo amaratvaṃ nigacchati
25acakṣur labhate cakṣur vṛddho bhavati vai yuvā
iti te kathayanti sma brāhmaṇā jambhasādhakāḥ
26tataḥ kirātās tad dṛṣṭvā prārthayanto mahīpate
vineśur viṣame tasmin sasarpe girigahvare
27tathaiva tava putro 'yaṃ pṛthivīm eka icchati
madhu paśyati saṃmohāt prapātaṃ nānupaśyati
28duryodhano yoddhumanāḥ samare savyasācinā
na ca paśyāmi tejo 'sya vikramaṃ vā tathāvidham
29ekena ratham āsthāya pṛthivī yena nirjitā
pratīkṣamāṇo yo vīraḥ kṣamate vīkṣitaṃ tava
30drupado matsyarājaś ca saṃkruddhaś ca dhanaṃjayaḥ
na śeṣayeyuḥ samare vāyuyuktā ivāgnayaḥ
31aṅke kuruṣva rājānaṃ dhṛtarāṣṭra yudhiṣṭhiram
yudhyator hi dvayor yuddhe naikāntena bhavej jayaḥ