Book 5 Chapter 61
1vaiśaṃpāyana uvāca
1tathā tu pṛcchantam atīva pārthān; vaicitravīryaṃ tam acintayitvā
uvāca karṇo dhṛtarāṣṭraputraṃ; praharṣayan saṃsadi kauravāṇām
2mithyā pratijñāya mayā yad astraṃ; rāmād dhṛtaṃ brahmapuraṃ purastāt
vijñāya tenāsmi tadaivam uktas; tavāntakāle 'pratibhāsyatīti
3mahāparādhe hy api saṃnatena; maharṣiṇāhaṃ guruṇā ca śaptaḥ
śaktaḥ pradagdhuṃ hy api tigmatejāḥ; sasāgarām apy avaniṃ maharṣiḥ
4prasāditaṃ hy asya mayā mano 'bhūc; chuśrūṣayā svena ca pauruṣeṇa
tatas tad astraṃ mama sāvaśeṣaṃ; tasmāt samartho 'smi mamaiṣa bhāraḥ
5nimeṣamātraṃ tam ṛṣiprasādam; avāpya pāñcālakarūṣamatsyān
nihatya pārthāṃś ca saputrapautrāṃl; lokān ahaṃ śastrajitān prapatsye
6pitāmahas tiṣṭhatu te samīpe; droṇaś ca sarve ca narendramukhyāḥ
yathāpradhānena balena yātvā; pārthān haniṣyāmi mamaiṣa bhāraḥ
7evaṃ bruvāṇaṃ tam uvāca bhīṣmaḥ; kiṃ katthase kālaparītabuddhe
na karṇa jānāsi yathā pradhāne; hate hatāḥ syur dhṛtarāṣṭraputrāḥ
8yat khāṇḍavaṃ dāhayatā kṛtaṃ hi; kṛṣṇadvitīyena dhanaṃjayena
śrutvaiva tat karma niyantum ātmā; śakyas tvayā vai saha bāndhavena
9yāṃ cāpi śaktiṃ tridaśādhipas te; dadau mahātmā bhagavān mahendraḥ
bhasmīkṛtāṃ tāṃ patitāṃ viśīrṇāṃ; cakrāhatāṃ drakṣyasi keśavena
10yas te śaraḥ sarpamukho vibhāti; sadāgryamālyair mahitaḥ prayatnāt
sa pāṇḍuputrābhihataḥ śaraughaiḥ; saha tvayā yāsyati karṇa nāśam
11bāṇasya bhaumasya ca karṇa hantā; kirīṭinaṃ rakṣati vāsudevaḥ
yas tvādṛśānāṃ ca garīyasāṃ ca; hantā ripūṇāṃ tumule pragāḍhe
12karṇa uvāca
12asaṃśayaṃ vṛṣṇipatir yathoktas; tathā ca bhūyaś ca tato mahātmā
ahaṃ yad uktaḥ paruṣaṃ tu kiṃ cit; pitāmahas tasya phalaṃ śṛṇotu
13nyasyāmi śastrāṇi na jātu saṃkhye; pitāmaho drakṣyati māṃ sabhāyām
tvayi praśānte tu mama prabhāvaṃ; drakṣyanti sarve bhuvi bhūmipālāḥ
14vaiśaṃpāyana uvāca
14ity evam uktvā sa mahādhanuṣmān; hitvā sabhāṃ svaṃ bhavanaṃ jagāma
bhīṣmas tu duryodhanam eva rājan; madhye kurūṇāṃ prahasann uvāca
15satyapratijñaḥ kila sūtaputras; tathā sa bhāraṃ viṣaheta kasmāt
vyūhaṃ prativyūhya śirāṃsi bhittvā; lokakṣayaṃ paśyata bhīmasenāt
16āvantyakāliṅgajayadratheṣu; vedidhvaje tiṣṭhati bāhlike ca
ahaṃ haniṣyāmi sadā pareṣāṃ; sahasraśaś cāyutaśaś ca yodhān
17yadaiva rāme bhagavaty anindye; brahma bruvāṇaḥ kṛtavāṃs tad astram
tadaiva dharmaś ca tapaś ca naṣṭaṃ; vaikartanasyādhamapūruṣasya
18athoktavākye nṛpatau tu bhīṣme; nikṣipya śastrāṇi gate ca karṇe
vaicitravīryasya suto 'lpabuddhir; duryodhanaḥ śāṃtanavaṃ babhāṣe