Book 5 Chapter 60
1vaiśaṃpāyana uvāca
1pitur etad vacaḥ śrutvā dhārtarāṣṭro 'tyamarṣaṇaḥ
ādhāya vipulaṃ krodhaṃ punar evedam abravīt
2aśakyā devasacivāḥ pārthāḥ syur iti yad bhavān
manyate tadbhayaṃ vyetu bhavato rājasattama
3akāmadveṣasaṃyogād drohāl lobhāc ca bhārata
upekṣayā ca bhāvānāṃ devā devatvam āpnuvan
4iti dvaipāyano vyāso nāradaś ca mahātapāḥ
jāmadagnyaś ca rāmo naḥ kathām akathayat purā
5naiva mānuṣavad devāḥ pravartante kadā cana
kāmāl lobhād anukrośād dveṣāc ca bharatarṣabha
6yadi hy agniś ca vāyuś ca dharma indro 'śvināv api
kāmayogāt pravarteran na pārthā duḥkham āpnuyuḥ
7tasmān na bhavatā cintā kāryaiṣā syāt kadā cana
daiveṣv apekṣakā hy ete śaśvad bhāveṣu bhārata
8atha cet kāmasaṃyogād dveṣāl lobhāc ca lakṣyate
deveṣu devaprāmāṇyaṃ naiva tad vikramiṣyati
9mayābhimantritaḥ śaśvaj jātavedāḥ praśaṃsati
didhakṣuḥ sakalāṃl lokān parikṣipya samantataḥ
10yad vā paramakaṃ tejo yena yuktā divaukasaḥ
mamāpy anupamaṃ bhūyo devebhyo viddhi bhārata
11pradīryamāṇāṃ vasudhāṃ girīṇāṃ śikharāṇi ca
lokasya paśyato rājan sthāpayāmy abhimantraṇāt
12cetanācetanasyāsya jaṅgamasthāvarasya ca
vināśāya samutpannaṃ mahāghoraṃ mahāsvanam
13aśmavarṣaṃ ca vāyuṃ ca śamayāmīha nityaśaḥ
jagataḥ paśyato 'bhīkṣṇaṃ bhūtānām anukampayā
14stambhitāsv apsu gacchanti mayā rathapadātayaḥ
devāsurāṇāṃ bhāvānām aham ekaḥ pravartitā
15akṣauhiṇībhir yān deśān yāmi kāryeṇa kena cit
tatrāpo me pravartante yatra yatrābhikāmaye
16bhayāni viṣaye rājan vyālādīni na santi me
mattaḥ suptāni bhūtāni na hiṃsanti bhayaṃkarāḥ
17nikāmavarṣī parjanyo rājan viṣayavāsinām
dharmiṣṭhāś ca prajāḥ sarvā ītayaś ca na santi me
18aśvināv atha vāyvagnī marudbhiḥ saha vṛtrahā
dharmaś caiva mayā dviṣṭān notsahante 'bhirakṣitum
19yadi hy ete samarthāḥ syur maddviṣas trātum ojasā
na sma trayodaśa samāḥ pārthā duḥkham avāpnuyuḥ
20naiva devā na gandharvā nāsurā na ca rākṣasāḥ
śaktās trātuṃ mayā dviṣṭaṃ satyam etad bravīmi te
21yad abhidhyāmy ahaṃ śaśvac chubhaṃ vā yadi vāśubham
naitad vipannapūrvaṃ me mitreṣv ariṣu cobhayoḥ
22bhaviṣyatīdam iti vā yad bravīmi paraṃtapa
nānyathā bhūtapūrvaṃ tat satyavāg iti māṃ viduḥ
23lokasākṣikam etan me māhātmyaṃ dikṣu viśrutam
āśvāsanārthaṃ bhavataḥ proktaṃ na ślāghayā nṛpa
24na hy ahaṃ ślāghano rājan bhūtapūrvaḥ kadā cana
asad ācaritaṃ hy etad yad ātmānaṃ praśaṃsati
25pāṇḍavāṃś caiva matsyāṃś ca pāñcālān kekayaiḥ saha
sātyakiṃ vāsudevaṃ ca śrotāsi vijitān mayā
26saritaḥ sāgaraṃ prāpya yathā naśyanti sarvaśaḥ
tathaiva te vinaṅkṣyanti mām āsādya sahānvayāḥ
27parā buddhiḥ paraṃ tejo vīryaṃ ca paramaṃ mayi
parā vidyā paro yogo mama tebhyo viśiṣyate
28pitāmahaś ca droṇaś ca kṛpaḥ śalyaḥ śalas tathā
astreṣu yat prajānanti sarvaṃ tan mayi vidyate
29ity uktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata
jñātvā yuyutsuḥ kāryāṇi prāptakālam ariṃdama