Book 5 Chapter 59
1vaiśaṃpāyana uvāca
1saṃjayasya vacaḥ śrutvā prajñācakṣur nareśvaraḥ
tataḥ saṃkhyātum ārebhe tad vaco guṇadoṣataḥ
2prasaṃkhyāya ca saukṣmyeṇa guṇadoṣān vicakṣaṇaḥ
yathāvan matitattvena jayakāmaḥ sutān prati
3balābale viniścitya yāthātathyena buddhimān
śaktiṃ saṃkhyātum ārebhe tadā vai manujādhipaḥ
4devamānuṣayoḥ śaktyā tejasā caiva pāṇḍavān
kurūñ śaktyālpatarayā duryodhanam athābravīt
5duryodhaneyaṃ cintā me śaśvan nāpy upaśāmyati
satyaṃ hy etad ahaṃ manye pratyakṣaṃ nānumānataḥ
6ātmajeṣu paraṃ snehaṃ sarvabhūtāni kurvate
priyāṇi caiṣāṃ kurvanti yathāśakti hitāni ca
7evam evopakartṝṇāṃ prāyaśo lakṣayāmahe
icchanti bahulaṃ santaḥ pratikartuṃ mahat priyam
8agniḥ sācivyakartā syāt khāṇḍave tat kṛtaṃ smaran
arjunasyātibhīme 'smin kurupāṇḍusamāgame
9jātagṛdhyābhipannāś ca pāṇḍavānām anekaśaḥ
dharmādayo bhaviṣyanti samāhūtā divaukasaḥ
10bhīṣmadroṇakṛpādīnāṃ bhayād aśanisaṃmitam
rirakṣiṣantaḥ saṃrambhaṃ gamiṣyantīti me matiḥ
11te devasahitāḥ pārthā na śakyāḥ prativīkṣitum
mānuṣeṇa naravyāghrā vīryavanto 'strapāragāḥ
12durāsadaṃ yasya divyaṃ gāṇḍīvaṃ dhanur uttamam
vāruṇau cākṣayau divyau śarapūrṇau maheṣudhī
13vānaraś ca dhvajo divyo niḥsaṅgo dhūmavad gatiḥ
rathaś ca caturantāyāṃ yasya nāsti samas tviṣā
14mahāmeghanibhaś cāpi nirghoṣaḥ śrūyate janaiḥ
mahāśanisamaḥ śabdaḥ śātravāṇāṃ bhayaṃkaraḥ
15yaṃ cātimānuṣaṃ vīrye kṛtsno loko vyavasyati
devānām api jetāraṃ yaṃ viduḥ pārthivā raṇe
16śatāni pañca caiveṣūn udvapann iva dṛśyate
nimeṣāntaramātreṇa muñcan dūraṃ ca pātayan
17yam āha bhīṣmo droṇaś ca kṛpo drauṇis tathaiva ca
madrarājas tathā śalyo madhyasthā ye ca mānavāḥ
18yuddhāyāvasthitaṃ pārthaṃ pārthivair atimānuṣaiḥ
aśakyaṃ rathaśārdūlaṃ parājetum ariṃdamam
19kṣipaty ekena vegena pañca bāṇaśatāni yaḥ
sadṛśaṃ bāhuvīryeṇa kārtavīryasya pāṇḍavam
20tam arjunaṃ maheṣvāsaṃ mahendropendrarakṣitam
nighnantam iva paśyāmi vimarde 'smin mahāmṛdhe
21ity evaṃ cintayan kṛtsnam ahorātrāṇi bhārata
anidro niḥsukhaś cāsmi kurūṇāṃ śamacintayā
22kṣayodayo 'yaṃ sumahān kurūṇāṃ pratyupasthitaḥ
asya cet kalahasyāntaḥ śamād anyo na vidyate
23śamo me rocate nityaṃ pārthais tāta na vigrahaḥ
kurubhyo hi sadā manye pāṇḍavāñ śaktimattarān