Book 5 Chapter 58
1dhṛtarāṣṭra uvāca
1yad abrūtāṃ mahātmānau vāsudevadhanaṃjayau
tan me brūhi mahāprājña śuśrūṣe vacanaṃ tava
2saṃjaya uvāca
2śṛṇu rājan yathā dṛṣṭau mayā kṛṣṇadhanaṃjayau
ūcatuś cāpi yad vīrau tat te vakṣyāmi bhārata
3pādāṅgulīr abhiprekṣan prayato 'haṃ kṛtāñjaliḥ
śuddhāntaṃ prāviśaṃ rājann ākhyātuṃ naradevayoḥ
4naivābhimanyur na yamau taṃ deśam abhiyānti vai
yatra kṛṣṇau ca kṛṣṇā ca satyabhāmā ca bhāminī
5ubhau madhvāsavakṣībāv ubhau candanarūṣitau
sragviṇau varavastrau tau divyābharaṇabhūṣitau
6naikaratnavicitraṃ tu kāñcanaṃ mahad āsanam
vividhāstaraṇāstīrṇaṃ yatrāsātām ariṃdamau
7arjunotsaṅgagau pādau keśavasyopalakṣaye
arjunasya ca kṛṣṇāyāṃ satyāyāṃ ca mahātmanaḥ
8kāñcanaṃ pādapīṭhaṃ tu pārtho me prādiśat tadā
tad ahaṃ pāṇinā spṛṣṭvā tato bhūmāv upāviśam
9ūrdhvarekhatalau pādau pārthasya śubhalakṣaṇau
pādapīṭhād apahṛtau tatrāpaśyam ahaṃ śubhau
10śyāmau bṛhantau taruṇau śālaskandhāv ivodgatau
ekāsanagatau dṛṣṭvā bhayaṃ māṃ mahad āviśat
11indraviṣṇusamāv etau mandātmā nāvabudhyate
saṃśrayād droṇabhīṣmābhyāṃ karṇasya ca vikatthanāt
12nideśasthāv imau yasya mānasas tasya setsyate
saṃkalpo dharmarājasya niścayo me tadābhavat
13satkṛtaś cānnapānābhyām ācchanno labdhasatkriyaḥ
añjaliṃ mūrdhni saṃdhāya tau saṃdeśam acodayam
14dhanurbāṇocitenaikapāṇinā śubhalakṣaṇam
pādam ānamayan pārthaḥ keśavaṃ samacodayat
15indraketur ivotthāya sarvābharaṇabhūṣitaḥ
indravīryopamaḥ kṛṣṇaḥ saṃviṣṭo mābhyabhāṣata
16vācaṃ sa vadatāṃ śreṣṭho hlādinīṃ vacanakṣamām
trāsanīṃ dhārtarāṣṭrāṇāṃ mṛdupūrvāṃ sudāruṇām
17vācaṃ tāṃ vacanārhasya śikṣākṣarasamanvitām
aśrauṣam aham iṣṭārthāṃ paścād dhṛdayaśoṣiṇīm
18vāsudeva uvāca
18saṃjayedaṃ vaco brūyā dhṛtarāṣṭraṃ manīṣiṇam
śṛṇvataḥ kurumukhyasya droṇasyāpi ca śṛṇvataḥ
19yajadhvaṃ vipulair yajñair viprebhyo datta dakṣiṇāḥ
putrair dāraiś ca modadhvaṃ mahad vo bhayam āgatam
20arthāṃs tyajata pātrebhyaḥ sutān prāpnuta kāmajān
priyaṃ priyebhyaś carata rājā hi tvarate jaye
21ṛṇam etat pravṛddhaṃ me hṛdayān nāpasarpati
yad govindeti cukrośa kṛṣṇā māṃ dūravāsinam
22tejomayaṃ durādharṣaṃ gāṇḍīvaṃ yasya kārmukam
maddvitīyena teneha vairaṃ vaḥ savyasācinā
23maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum icchati
yo na kālaparīto vāpy api sākṣāt puraṃdaraḥ
24bāhubhyām udvahed bhūmiṃ dahet kruddha imāḥ prajāḥ
pātayet tridivād devān yo 'rjunaṃ samare jayet
25devāsuramanuṣyeṣu yakṣagandharvabhogiṣu
na taṃ paśyāmy ahaṃ yuddhe pāṇḍavaṃ yo 'bhyayād raṇe
26yat tad virāṭanagare śrūyate mahad adbhutam
ekasya ca bahūnāṃ ca paryāptaṃ tan nidarśanam
27ekena pāṇḍuputreṇa virāṭanagare yadā
bhagnāḥ palāyanta diśaḥ paryāptaṃ tan nidarśanam
28balaṃ vīryaṃ ca tejaś ca śīghratā laghuhastatā
aviṣādaś ca dhairyaṃ ca pārthān nānyatra vidyate
29saṃjaya uvāca
29ity abravīd dhṛṣīkeśaḥ pārtham uddharṣayan girā
garjan samayavarṣīva gagane pākaśāsanaḥ
30keśavasya vacaḥ śrutvā kirīṭī śvetavāhanaḥ
arjunas tan mahad vākyam abravīl lomaharṣaṇam