Book 5 Chapter 57
1dhṛtarāṣṭra uvāca
1kṣatratejā brahmacārī kaumārād api pāṇḍavaḥ
tena saṃyugam eṣyanti mandā vilapato mama
2duryodhana nivartasva yuddhād bharatasattama
na hi yuddhaṃ praśaṃsanti sarvāvastham ariṃdama
3alam ardhaṃ pṛthivyās te sahāmātyasya jīvitum
prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama
4etad dhi kuravaḥ sarve manyante dharmasaṃhitam
yat tvaṃ praśāntim icchethāḥ pāṇḍuputrair mahātmabhiḥ
5aṅgemāṃ samavekṣasva putra svām eva vāhinīm
jāta eva tava srāvas tvaṃ tu mohān na budhyase
6na hy ahaṃ yuddham icchāmi naitad icchati bāhlikaḥ
na ca bhīṣmo na ca droṇo nāśvatthāmā na saṃjayaḥ
7na somadatto na śalyo na kṛpo yuddham icchati
satyavrataḥ purumitro jayo bhūriśravās tathā
8yeṣu saṃpratitiṣṭheyuḥ kuravaḥ pīḍitāḥ paraiḥ
te yuddhaṃ nābhinandanti tat tubhyaṃ tāta rocatām
9na tvaṃ karoṣi kāmena karṇaḥ kārayitā tava
duḥśāsanaś ca pāpātmā śakuniś cāpi saubalaḥ
10duryodhana uvāca
10nāhaṃ bhavati na droṇe nāśvatthāmni na saṃjaye
na vikarṇe na kāmboje na kṛpe na ca bāhlike
11satyavrate purumitre bhūriśravasi vā punaḥ
anyeṣu vā tāvakeṣu bhāraṃ kṛtvā samāhvaye
12ahaṃ ca tāta karṇaś ca raṇayajñaṃ vitatya vai
yudhiṣṭhiraṃ paśuṃ kṛtvā dīkṣitau bharatarṣabha
13ratho vedī sruvaḥ khaḍgo gadā sruk kavacaṃ sadaḥ
cāturhotraṃ ca dhuryā me śarā darbhā havir yaśaḥ
14ātmayajñena nṛpate iṣṭvā vaivasvataṃ raṇe
vijitya svayam eṣyāvo hatāmitrau śriyā vṛtau
15ahaṃ ca tāta karṇaś ca bhrātā duḥśāsanaś ca me
ete vayaṃ haniṣyāmaḥ pāṇḍavān samare trayaḥ
16ahaṃ hi pāṇḍavān hatvā praśāstā pṛthivīm imām
māṃ vā hatvā pāṇḍuputrā bhoktāraḥ pṛthivīm imām
17tyaktaṃ me jīvitaṃ rājan dhanaṃ rājyaṃ ca pārthiva
na jātu pāṇḍavaiḥ sārdhaṃ vaseyam aham acyuta
18yāvad dhi sūcyās tīkṣṇāyā vidhyed agreṇa māriṣa
tāvad apy aparityājyaṃ bhūmer naḥ pāṇḍavān prati
19dhṛtarāṣṭra uvāca
19sarvān vas tāta śocāmi tyakto duryodhano mayā
ye mandam anuyāsyadhvaṃ yāntaṃ vaivasvatakṣayam
20rurūṇām iva yūtheṣu vyāghrāḥ praharatāṃ varāḥ
varān varān haniṣyanti sametā yudhi pāṇḍavāḥ
21pratīpam iva me bhāti yuyudhānena bhāratī
vyastā sīmantinī trastā pramṛṣṭā dīrghabāhunā
22saṃpūrṇaṃ pūrayan bhūyo balaṃ pārthasya mādhavaḥ
śaineyaḥ samare sthātā bījavat pravapañ śarān
23senāmukhe prayuddhānāṃ bhīmaseno bhaviṣyati
taṃ sarve saṃśrayiṣyanti prākāram akutobhayam
24yadā drakṣyasi bhīmena kuñjarān vinipātitān
viśīrṇadantān giryābhān bhinnakumbhān saśoṇitān
25tān abhiprekṣya saṃgrāme viśīrṇān iva parvatān
bhīto bhīmasya saṃsparśāt smartāsi vacanasya me
26nirdagdhaṃ bhīmasenena sainyaṃ hatarathadvipam
gatim agner iva prekṣya smartāsi vacanasya me
27mahad vo bhayam āgāmi na cec chāmyatha pāṇḍavaiḥ
gadayā bhīmasenena hatāḥ śamam upaiṣyatha
28mahāvanam iva chinnaṃ yadā drakṣyasi pātitam
balaṃ kurūṇāṃ saṃgrāme tadā smartāsi me vacaḥ
29vaiśaṃpāyana uvāca
29etāvad uktvā rājā tu sa sarvān pṛthivīpatīn
anubhāṣya mahārāja punaḥ papraccha saṃjayam